________________
प्रतिभाशds| cोs:३ जीववीरियाणुसमयविवड्ढंतपमोयसुविसुद्धसुनिम्मलथिरदढयरंतरकरणेणं खितिणिहिय-जाणुण्णमिउत्तमंगकरकमलमउलसोहंजलिपुडेणं सिरिउसभाइपवरवरधम्मतित्थयरपडिमाबिंबविणिवेसियणयणमाणसेगग्गतग्गयज्झवसाएणं समयण्णुदढचरित्तादिगुणसंपओववेयगुरुसद्दत्थाणुट्ठाणकरणेक्कबद्धलवक्खत्तऽबाहियगुरूवयणविणिग्गयं विणयादिबहुमाणपरिओसाणुकंपोवलद्धंअणेग्सोगसंतावुव्वेगमहावाहिवियणाघोर-दुक्खदारिद्दकिलसरोगसंजोगजम्मजरामरणगब्भवासाइट्ठसावयावगाहभीमभवोदहितरंडगभूयं इणमो सयलागममज्झवत्तगस्स मिच्छत्तदोसोवहयविसिट्ठबुद्धीपरिकप्पियकुभणियअघडमाणअसेसहेउदिळंतजुत्तीविद्धंसणिक्कपच्चल(पोट्ट)स्स पंचमंगलमहासुयक्खंधस्स पंचज्झयणेगचूलापरिक्खित्तस्स पवरपवयणदेवयाहिट्ठियस्स, तिपदपरिच्छिन्नेगालावगसत्तक्खरपरिमाणं अणंतगमपज्जवत्थपसाहगं सव्वमहामंतपवरविज्जाणं परमबीयभूयं 'नमो अरिहंताणं' ति पढमज्झयणं अहिज्जेयव्वं, तद्दियहे य आयंबिलेणं पारेयव्वं, तहेव बीयदिणे अणेगाइसयगुणसंपओववेयं अणंतरभणियत्थपसाहगं अणंतरुत्तेणेव कमेणं दुपयपरिच्छिन्नेगालावगपंचक्खरपरिमाणं 'नमो सिद्धाणं' ति बीयज्झयणं अहिज्जेयव्वं तद्दियहे य आयंबिलेणं पारेयव्वं । एवं अणंतर भणिएणेव कमेण अणंतरुत्तत्थपसाहणं तिपदपरिच्छिन्नेगालावगं सत्तक्खरपरिमाणं 'नमो आयरियाणं' ति तइयमज्झयणं आयंबिलेणअहिज्जेयव्वं । तहा अणंतरुत्तत्थपसाहगं तिपयपरिच्छिन्नेगालावगं सत्तक्खरपरिमाणं 'नमो उवज्झायाणं' ति चउत्थमज्झयणं अहिज्जेयव्वं तद्दियहे य आयंबिलेण पारेयव्वं । एवं 'नमो लोएसव्वसाहुणं' ति पंचमज्झयणं पंचमदिणे आयंबिलेण । तहेव तयत्थाणुगामियं एक्कारसपयपरिच्छिन्नतिआलावगतित्तीसक्खरपरिमाणं 'एसो पंचनमुक्कारो, सव्व पावप्पणासणो, मंगलाणं च सव्वेसिं, पढमं हवइ मंगलमिति चूलंति छट्ठसत्तमट्ठमदिणे तेणेव कमविभागेण आयंबिलेहिं अहिज्जेयव्वं एवमेयं पंचमंगलमहासुयक्खंधं सरवन्नपयसहियं पयक्खरबिंदुमत्ताविशुद्धं गुरुगुणोववेयगुरुवइलै कसिणमहिज्जित्ताणं तहा कायव्वं जहा पुव्वाणुपुव्वीए पच्छाणुपुव्वीए अणाणुपुव्वीए जीहग्गे तरेज्जा । तओ तेणेव अणंतरभणियतिहिकरणमुहुत्तनक्खत्तजोगलग्ग-रासीबलजंतुविरहिओगासचेइयालगाइकमेणंअट्ठमभत्तेणं समणुजाणाविऊणं गोयमा ! महया पबंधेण सुपरिफुडं निऊणं असंदिद्धं सुत्तत्थं अणेगहा सोऊणावधारेयव्वं । एयाए विहीए पंचमंगलस्स णं गोयमा ! विणओवहाणो कायव्वो' ! इत्यादि । टीमार्थ :
तद्विषय ..... तथाहि । तना विषयमां-14रना विषयमi, Gधान अध्ययन विधि ५ આ=વસ્થમાણત્યાં જ=મહાનિશીથ સૂત્રના ત્રીજા અધ્યયનમાં જ બતાવાયેલી છે. તે આ પ્રમાણે -
से भयवं ..... कायव्वं, 3 भगवन् ! पंयमंगल विनयापधान विधियी ४२jods ? गौतम ! પંચમંગલનું વિનયોપધાન આ વિધિ વડે કરવું જોઈએ.
तं जहा ..... ससिबले सुप्रशस्त मने शोमन तिथि, २९, भुत, नक्षत्र, योग, सनसने यंद्रमाणो પ્રશસ્ત દિવસ હોતે છતે (ઉપધાન) તપનો પ્રારંભ કરવો જોઈએ.