SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रतिभाशds| cोs:३ जीववीरियाणुसमयविवड्ढंतपमोयसुविसुद्धसुनिम्मलथिरदढयरंतरकरणेणं खितिणिहिय-जाणुण्णमिउत्तमंगकरकमलमउलसोहंजलिपुडेणं सिरिउसभाइपवरवरधम्मतित्थयरपडिमाबिंबविणिवेसियणयणमाणसेगग्गतग्गयज्झवसाएणं समयण्णुदढचरित्तादिगुणसंपओववेयगुरुसद्दत्थाणुट्ठाणकरणेक्कबद्धलवक्खत्तऽबाहियगुरूवयणविणिग्गयं विणयादिबहुमाणपरिओसाणुकंपोवलद्धंअणेग्सोगसंतावुव्वेगमहावाहिवियणाघोर-दुक्खदारिद्दकिलसरोगसंजोगजम्मजरामरणगब्भवासाइट्ठसावयावगाहभीमभवोदहितरंडगभूयं इणमो सयलागममज्झवत्तगस्स मिच्छत्तदोसोवहयविसिट्ठबुद्धीपरिकप्पियकुभणियअघडमाणअसेसहेउदिळंतजुत्तीविद्धंसणिक्कपच्चल(पोट्ट)स्स पंचमंगलमहासुयक्खंधस्स पंचज्झयणेगचूलापरिक्खित्तस्स पवरपवयणदेवयाहिट्ठियस्स, तिपदपरिच्छिन्नेगालावगसत्तक्खरपरिमाणं अणंतगमपज्जवत्थपसाहगं सव्वमहामंतपवरविज्जाणं परमबीयभूयं 'नमो अरिहंताणं' ति पढमज्झयणं अहिज्जेयव्वं, तद्दियहे य आयंबिलेणं पारेयव्वं, तहेव बीयदिणे अणेगाइसयगुणसंपओववेयं अणंतरभणियत्थपसाहगं अणंतरुत्तेणेव कमेणं दुपयपरिच्छिन्नेगालावगपंचक्खरपरिमाणं 'नमो सिद्धाणं' ति बीयज्झयणं अहिज्जेयव्वं तद्दियहे य आयंबिलेणं पारेयव्वं । एवं अणंतर भणिएणेव कमेण अणंतरुत्तत्थपसाहणं तिपदपरिच्छिन्नेगालावगं सत्तक्खरपरिमाणं 'नमो आयरियाणं' ति तइयमज्झयणं आयंबिलेणअहिज्जेयव्वं । तहा अणंतरुत्तत्थपसाहगं तिपयपरिच्छिन्नेगालावगं सत्तक्खरपरिमाणं 'नमो उवज्झायाणं' ति चउत्थमज्झयणं अहिज्जेयव्वं तद्दियहे य आयंबिलेण पारेयव्वं । एवं 'नमो लोएसव्वसाहुणं' ति पंचमज्झयणं पंचमदिणे आयंबिलेण । तहेव तयत्थाणुगामियं एक्कारसपयपरिच्छिन्नतिआलावगतित्तीसक्खरपरिमाणं 'एसो पंचनमुक्कारो, सव्व पावप्पणासणो, मंगलाणं च सव्वेसिं, पढमं हवइ मंगलमिति चूलंति छट्ठसत्तमट्ठमदिणे तेणेव कमविभागेण आयंबिलेहिं अहिज्जेयव्वं एवमेयं पंचमंगलमहासुयक्खंधं सरवन्नपयसहियं पयक्खरबिंदुमत्ताविशुद्धं गुरुगुणोववेयगुरुवइलै कसिणमहिज्जित्ताणं तहा कायव्वं जहा पुव्वाणुपुव्वीए पच्छाणुपुव्वीए अणाणुपुव्वीए जीहग्गे तरेज्जा । तओ तेणेव अणंतरभणियतिहिकरणमुहुत्तनक्खत्तजोगलग्ग-रासीबलजंतुविरहिओगासचेइयालगाइकमेणंअट्ठमभत्तेणं समणुजाणाविऊणं गोयमा ! महया पबंधेण सुपरिफुडं निऊणं असंदिद्धं सुत्तत्थं अणेगहा सोऊणावधारेयव्वं । एयाए विहीए पंचमंगलस्स णं गोयमा ! विणओवहाणो कायव्वो' ! इत्यादि । टीमार्थ : तद्विषय ..... तथाहि । तना विषयमां-14रना विषयमi, Gधान अध्ययन विधि ५ આ=વસ્થમાણત્યાં જ=મહાનિશીથ સૂત્રના ત્રીજા અધ્યયનમાં જ બતાવાયેલી છે. તે આ પ્રમાણે - से भयवं ..... कायव्वं, 3 भगवन् ! पंयमंगल विनयापधान विधियी ४२jods ? गौतम ! પંચમંગલનું વિનયોપધાન આ વિધિ વડે કરવું જોઈએ. तं जहा ..... ससिबले सुप्रशस्त मने शोमन तिथि, २९, भुत, नक्षत्र, योग, सनसने यंद्रमाणो પ્રશસ્ત દિવસ હોતે છતે (ઉપધાન) તપનો પ્રારંભ કરવો જોઈએ.
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy