SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्रतिभाशत:/Rcts:३ 40 विशेषार्थ : मागममा ‘णमो अरिहंताणं' माहि पांय पोथी भांडाने सूत्रनी २यन। ४२वानी व्यवस्था छ, भने ते प्रभा भगवतीसूत्रम ५९॥ प्रथम नमस् पांय ५हो दi छ. भाटे 'रायगिहचलणे' थी भांडीने ભગવતીના પાઠનો પ્રારંભ કહેવો ઉચિત ગણાય નહિ. उत्थान : __मह पूर्वपक्षी 3 3, नम२२ नपांय पहीने प्राममा स्वी10. सभे, परंतु “णमो बंभीए लिवीए" मा पाने सूत्रमा न स्वी रीमे तो qiuो छ ? तेथी छ - टोडार्थ : एतस्य ..... मध्यमपदत्वात् । साj “णमो बंभीए लिवीए" से 416j मध्यम५५j छ. (तथी नमsult पहने स्थीरी मरावतीना पानी प्रारंभ मानी तो “णमो बंभीए लिवीए" में પાઠનો પ્રક્ષેપ છે, એમ સ્વીકારી શકાય નહિ. કેમ કે – ભગવતીમાં પ્રથમ નમસ્કારાદિ પાંચ પદો છે, ત્યાર પછી મૃતદેવતાને નમસ્કાર કરેલ છે, ત્યાર પછી બ્રાહ્મીલિપિને નમસ્કાર કરેલ છે અને ત્યાર पछी 'रायगिहचलणे' थी मागणना समान प्रारंभ थाय छे.) टीमा: _ 'नमस्कारपाठ एवानार्षो, युक्तिरिक्तत्वात्, सिद्धानामभ्यर्हितत्वेन पूर्वमहन्नमस्कारस्याघटमानत्वादाचार्यादीनां सर्वसाधवो न वन्दनीया इति यथास्थितपञ्चमपदानुपपत्तेश्चेति पापिष्ठतराः । तेऽप्यनाकर्णनीयवाचोऽद्रष्टव्यमुखाः । स्वकपोलकल्पिताशङ्कया व्यवस्थितसूत्रत्यागायोगादीदृशकदाशङ्कानिरासपूर्वमनतिसंक्षिप्तविस्तृतस्य नमस्कारपाठस्य स्थितक्रमस्य नियुक्तिकृतैव व्यवस्थापितत्वाच्च । तदाह- (आव० नि० । १००६-७-८-९) 'न वि संखेवो न वित्थारो, संखेवो दुविहो सिद्धसाहूणं । वित्थरओऽणेगविहो, पंचविहो न जुज्जइ जम्हा।।१ ।। अरिहंताई णियमा साहू साहू य तेसिं भइयव्वा । तम्हा पंचविहो खलु, हेउणिमित्तं हवइ सिद्धो ।।२ ।। पुव्वाणुपुव्वि ण कमो, णेवय पच्छाणुपुब्वि एस भवे । सिद्धाईया पढमा, बीयाए साहुणो आई ।।३ ।। अरिहंतुवएसेणं सिद्धा णज्जंति तेण अरिहाई। णवि कोवि य परिसाए, पणमित्ता पणमए रन्नो ।।४ ।। इत्यादि ।
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy