________________
४५
प्रतिभाशds/cोs:२ उत्थान :
દ્રવ્યનિક્ષેપાનું આરાધ્યપણું બીજી રીતે બતાવતાં કહે છે – टीs:
किञ्च - ‘णमो सुअस्स' इत्यादिनापि द्रव्यनिक्षेपस्य आराध्यत्वं सुप्रतीतम्, अक्षरादिश्रुतभेदेषु संज्ञाव्यञ्जनाक्षरादीनां भावश्रुतकारणत्वेन द्रव्यश्रुतत्वात्, पत्रकपुस्तकलिखितस्य च दव्वसुअं जं पत्तयपोत्थयलिहिअं' इत्यागमेन द्रव्यश्रुतत्वप्रसिद्धः । भावश्रुतस्यैव वंद्यत्वतात्पर्ये च जिनवागपि न नमनीया स्यात्, केवलज्ञानेन दृष्टानामर्थानां जिनवाग्योगेन निसृष्टायास्तस्याः श्रोतृषु भावश्रुतकारणत्वेन द्रव्यश्रुतत्वात्, तदार्षम् - (आ० नि० ७८)
केवलनाणेणत्थे णाउ, जे तत्थ पन्नवणजोगो । ते भासइ तित्थयरो, वयजोगो सुअं, हवइ सेसं ।। त्ति । तस्य वाग्योगः श्रुतं भवति । शेषम् अप्रधानं द्रव्यभूतमिति तुरीयपादार्थः । भगवन्मुखोत्सृष्टैव वाणी वन्दनीया, नान्येति वदंस्तु स्वमुखेनैव व्याहन्यते केवलायास्तस्याः श्रवणायोग्यत्वेन श्रोतृषु भावश्रुताजननाद् द्रव्यश्रुतरूपताया अप्यनुपपत्तेः, मिश्रायाः श्रवणेऽपि विश्रेणिस्थित एवागतेः, पराघातवासिताया ग्रहणे च जिनवाणी प्रयोज्याया अन्याया अपि यथावस्थितवाच आराध्यत्वाक्षतेः । टीकार्थ :
___किञ्च.....द्रव्यश्रुतत्वात्, मने वजी णमो सुअस्स' Stail 43 4g द्रव्यतिपातुं माराध्य५gj સુપ્રતીત છે. કેમ કે અક્ષર આદિ ઋતભેદોમાં સંજ્ઞાક્ષર અને વ્યંજનાક્ષર આદિનું ભાવમૃતનું કારણ પણું હોવાથી દ્રવ્યશ્રુતપણું છે. त्थान :
અહીં પ્રશ્ન થાય કે સંજ્ઞાક્ષર અને વ્યંજનાક્ષર જેમ ભાવદ્યુતનું કારણ બને છે, તેમ મતિજ્ઞાનનું ५९॥ ॥२९॥ बने छ, तेथी ‘णमो सुअस्स' त्याच्या संज्ञाक्षर मने व्यं नाक्षरने अडए। ४२वा नोभे; પરંતુ ભાવશ્રુતને ગ્રહણ કરવું જોઈએ, એવી શંકાના નિરાકરણમાં કહે છે – सार्थ :
पत्रक.....प्रसिद्धः ।सने पत्र-पुस्त-सिमित छ (A) द्रव्यश्रुत से जाना मागम क रीने પત્રક-પુસ્તક-લિખિતની દ્રવ્યશ્રતપણાની પ્રસિદ્ધિ છે. विशेषार्थ :
किञ्च थी सिद्धांत २ ‘णमो सुअस्स' इत्यादि सामान थी द्रव्यनिक्षेपार्नु माध्य५j