________________
७०
टीडा :
अत एव श्राद्धप्रतिक्रमणसूत्रचूर्णावपि 'पडिसिद्धाणं करणे' इति व्याख्याने विपरीतप्ररूपणां विविच्य तत्कृताशुभफलभागित्वेन मरीचिरेव दृष्टान्ततयोपदर्शितः । तथाहि
उस्सग्गववायाइसु कुग्गहरूवा मुणेयव्वा ।।
पिंडं असोहयंतो अचरित्ती इत्थ संसओ णत्थि । चारित्तंमि असंते सव्वा दिक्खा निरत्थिया ।। एवं उस्सग्गमेव केवलं पण्णवे ।
अववायं च
चेइअपूआ कज्जा जइणा वि हु वयरसामिणव्व किल । अन्नियसुअसूरिण व नीआवासे वि न हु दोसो ।।
“विवरीअपरूवणाए य'त्ति, 'च'शब्दः पूर्वापेक्षया 'विवरीअं वितहं उस्सुत्तं भण्णइ, परूपणा पन्नवणा देसनत्ति णे पज्जाया' विपरीता चासौ प्ररूपणा च विपरीतप्ररूपणा, तस्यां सत्यां प्रतिक्रमणं भवति, सा चैवं रूपा सिवायम समए परूवणेगंतवायमहिगिच्च ।
तहा
लिंगावसेसमित्तेवि वंदणं साहुणा वि दायव्वं । 'मुक्कधुरा संपागड सेवी' इच्चाइ वयणाओ ।।
अहवा
धर्मपरीक्षा भाग - २ | गाथा- ४०
पासत्थोसन्नहाछंदे कुसीले सबले तहा ।
दिट्ठीए वि इमे पंच गोयमा न निरक्खिए ।।
-O
जो जहावायं न कुणइ मिच्छद्दिट्ठी तओ हु को अन्नो ।
वड्ढेइ य मिच्छत्तं परस्स संकं जणेमाणो ।। (पिं.नि. १८६, उप. मा. ५०४ )
दुब्भासिएण इक्केण मरीई दुक्खसागरं पत्तो ।
भमिओ कोडाकोडी सागरसरिणामधिज्जाणं ।। " ( आ. नि. ४३८)
इच्चाइ णिच्छयमेव पुरओ करेइ । किरिया कारणं (मोक्खस्स) न नाणं, नाणं वा न किरिया, कम्मं पहाणं
न ववसाओ, ववसाओ वा न कम्मं, एगंतेण णिच्चमणिच्चं वा दव्वमयं पज्जायमयं वा सामन्नरूवं विसेसरूवं वा वत्युं पयासेइ, एवंविहा एगंतवायप्पहाणा परूवणा विवरीयपरूवणा भवइ, अओ तेसिं पडिक्कमणं ति चउत्थो हेऊ, इयमयुक्ततरा दुरन्तानन्तसंसारकारणं यदुक्तमागमे