SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा लाग-२ | गाथा-30 ४३ छाया: परपाखंडिप्रशंसेह खलु कोऽपि नैवमतिचारः । स तन्मतगुणमोहादनवस्थया वा भवेद् ।।३८।। अन्वयार्थ : इहई खलुटी मानुसारी गुना अनुमोदनमां, एवम् मा शतपूर्वमi agit ( शत, परपाखंडिपसंसा-५२पानी प्रशंसा३५, कोवि=15, अइआरोणतियार नथी. सोते सभ्ययनो तियार, तम्मयगुणमोहा=du मतवा-५२२ मममता, Yuvi मो थवाथी, व=अथवा, अणवत्थाए= मानवस्थाथी, होज्जाहि-थाय. ॥३८॥ गाथार्थ : અહીં માર્ગાનુસારી ગુણના અનુમોદનમાં, આ રીતે=પૂર્વમાં વર્ણન કર્યું એ રીતે, પરપાખંડીની પ્રશંસારૂપ કોઈ અતિચાર નથી. તે=સમ્યક્તનો અતિચાર, તેના મતના=પરને અભિમતના, गुएगोमा मोह थवाथी मथवा मनवस्थाथी थाय. ||3|| s: परपाखंडिपसंसत्ति । एवं-उक्तप्रकारेण, इह-मार्गानुसारिगुणानुमोदने, परपाखंडिप्रशंसाऽतिचारः कोऽपि न स्यात्, यतः स परपाखंडिप्रशंसातिचारः (१) तन्मताः परपाखंडिमात्रसंमता, ये गुणा अग्निहोत्रपञ्चाग्निसाधनकष्टादयस्तेषु मोहः अज्ञानं तत्त्वतो जिनप्रणीततुल्यत्वादिमिथ्याज्ञानलक्षणं, ततो भवेत्, ‘परपाखंडिनः परदर्शनिनः, तेषां प्रशंसा' इत्यत्र व्युत्पत्तावर्थात् पाखंडतावच्छेदकधर्मप्रशंसाया एवातिचारत्वलाभाद् यथा हि 'प्रमादिनो न प्रशंसनीयाः' इत्यत्र प्रमादिनां प्रमादितावच्छेदकधर्मेणाप्रशंसनीयत्वं लभ्यते, न त्वविरतसम्यग्दृष्ट्यादीनां सम्यक्त्वादिनापि, 'तथा पाखण्डिनो न प्रशंसनीयाः' इत्यत्रापि पाखंडिनां पाखंडतावच्छेदकधर्मेणैवाप्रशंसनीयत्वं लभ्यते, न तु मार्गानुसारिणां क्षमादिगुणेनापि, अभिनिवेशविशिष्टक्षमादिगुणानामपि पाखण्डतावच्छेदकत्वमेविति तद्रूपेण प्रशंसायामप्यतिचार एव, अत एवोग्रकष्टकारिणामप्याज्ञोल्लंघनवृत्तीनां प्रशंसाया दोषावहत्वमुक्तं - 'तेसिं बहुमाणेण उम्मग्गणुमोअणा अणिट्ठफला ।। तम्हा तित्थयरआणाठिएसु जुत्तोत्थ बहुमाणो ।।' (पंचा. ११-३९) इत्यादिना श्री हरिभद्रसूरिभिः । वा=अथवा, (२) अनवस्थया मार्गभ्रंशलक्षणयाऽतिचारो भवेद्, मुग्धपर्षदि क्षमादिगुणमादायापि मिथ्यादृष्टिप्रशंसायां परदर्शनिभक्तत्वप्रसङ्गादेकैकासमञ्जसाचाराद्,
SR No.022181
Book TitleDharm Pariksha Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages326
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy