SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा भाग -२ / गाथा-43 जायमानाया निर्जराया जीवविराधना प्रतिबन्धिका न भवति, जीवघातपरिणामजन्यत्वाभावेन वर्जनाभिप्रायोपाध्यपेक्षया दुर्बलत्वाद्, एतेन 'जीवविराधनापि यदि निर्जरां प्रति कारणं भवेत्, तर्हि तथाभूतापि विराधना तपः संयमादिवद् भूयस्येव श्रेयस्करी, भूयोनिर्जराहेतुत्वाद्,' इति पराशङ्कापि परास्ता, स्वरूपतः कारणभूतस्य तथा वक्तुं शक्यत्वात्, न चैवं जीवविराधना तथा, तस्याः संयमपरिणामापगमद्वारा स्वरूपतो निर्जरायाः प्रतिबन्धकत्वात् प्रतिबन्धकं च यथायथाऽल्पमसमर्थं च तथा तथा श्रेयः, तेन तस्याः कारणत्वं प्रतिबन्धकाभावत्वेन, प्रतिबन्धकाभावस्य च भूयस्त्वं प्रतिबन्धकानामल्पत्वेनैव स्याद्, अन्यथा ‘तदभावस्य कारणता न स्याद्' इत्यादिकूटकल्पनारसिकेणोच्यते, तदसत्, निश्चयतः सर्वत्र संयमप्रत्ययनिर्जरायामध्यात्मशुद्धिरूपस्य भावस्यैव हेतुत्वात्, तदङ्गभूतव्यवहारेण चापवादपदादिप्रत्ययाया हिंसाया अपि निमित्तत्वे बाधकाभावात्, 'जे आसवा ते परिस्सवा' इत्यादिवचनप्रामाण्यात् । निमित्तकारणोत्कर्षापकर्षी च न कार्योत्कर्षापकर्षप्रयोजकौ, इति न निर्जरोत्कर्षार्थं तादृशहिंसोत्कर्षाश्रयणापत्तिः यच्च 'जा जयमाणस्स० ' इत्यादिवचनपुरस्कारेण वर्जनाभिप्रायेणानाभोगजन्याऽशक्यपरिहारहिंसायाः प्रतिबन्धकाभावत्वेन कारणत्वाभिधानं तत्तु तद्वृत्त्यर्थानाभोगविजृम्भितं, तत्रापवादप्रत्ययाया एव हिंसाया व्याख्यानात् । तथाहि -'यतमानस्य सूत्रोक्तविधिसमग्रस्य=सूत्रोक्तविधिपरिपालनपूर्णस्य, अध्यात्मविशोधियुक्तस्य = रागद्वेषाभ्यां रहितस्येति भावः, या भवेद्विराधनाऽपवादपदप्रत्यया सा भवति निर्ज्जराफला । इदमुक्तं भवति - कृतयोगिनो गीतार्थस्य कारणवशेन यतनयाऽपवादपदमासेवमानस्य या विराधना सा सिद्धिफला भवति' इति पिण्डनिर्युक्तिवृत्तौ, न चेयमनाभोगजन्या वर्जनाभिप्रायवती वा, किन्तु ज्ञानपूर्वकत्वेनर्जुसूत्रनयमतेन विलक्षणैव सती व्यवहारनयमन च विलक्षणकारणसहकृता सती बन्धहेतुरपि निर्जराहेतुः, घटकारणमिव दण्डो घटभङ्गाभिप्रायेण गृहीतो घटभङ्गे । अत एवेयमनुबन्धतोऽहिंसारूपा सत्यैदम्पर्यार्थापेक्षया 'न हिंस्यात् सर्वाणि भूतानि ' इति निषेधार्थलेशमपि न स्पृशति, अविधिहिंसाया एवात्र निषेधाद्, विधिपूर्वकस्वरूपहिंसायास्तु सदनुष्ठानान्तर्भूतत्वेन परमार्थतो मोक्षफलत्वात् । टीडार्थ : - यत्तु . मोक्षफलत्वात् । ने वजी पूर्वपक्षी हे छे ते असत् छे तेम खागण अन्वय छे. પૂર્વપક્ષી શું કહે છે ? તે બતાવે છે ૨૭૯ જીવઘાતના વર્જનના અભિપ્રાયવાળા યતનાથી પ્રવર્તમાન છદ્મસ્થસંયતોને અનાભોગજન્ય અશક્યપરિહારથી થનાર જીવઘાત, અમૃતભાષણ આદિ સંયમના પરિણામના અનપાયનો=અનાશનો, હેતુ છે, =િજે કારણથી, વર્જનાદિ અભિપ્રાય ઔપાધિક જ સંયમના પરિણામના અનપાયનું હેતુપણું
SR No.022181
Book TitleDharm Pariksha Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages326
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy