________________
૨૧૨
टीडा :
एतेन - आभोगमूलाऽऽभोगपूर्विका च जीवविराधना विनापराधं मिथ्यादृशोऽपि प्रायो ऽनार्यजनस्यैव भवति, सा च नावश्यंभाविनी, प्रायः संभविसंभवात्, संयतानां त्वनाभोगमूलैव सा, नत्वाभोगमूला, अत एव नद्युत्तरादौ सत्यामपि जलजीवविराधनायां संयमो दुराराधो न भणितः, भणितश्च कुन्थुत्पत्तिमात्रेणापि तत्र निदानं तावदाभोगाऽनाभोगावेव । तत्र यद्यपि संयतानामुभयत्रापि जीवविराधनाऽनाभोगादेव, तथापि स्थावरसूक्ष्मत्रसजीवविषयकोऽनाभोगः सर्वांशैरपि सर्वकालीन न पुनः क्वाचित्कः कादाचित्कश्च तस्य चापगमः प्रयत्नशतैरप्यशक्यः, केवलज्ञानसाध्यत्वात्, शक्यश्च कुन्थ्वादिस्थूलत्रसजीवविषयकस्यानाभोगस्य भूयो निरीक्षणादिनेति, तथाभूतं च निरीक्षणं दुः साधमिति संयमो दुराराधो भणितः, एवं सम्यक् प्रयत्नपरायणानामपि कदाचित् कुन्थ्वादिस्थूलत्रसजीवविराधना स्यात् सा च प्रायोऽसम्भविसंभवेनावश्यंभाविनीति वक्तव्यम्, शक्यपरिहारजीव - विषयकप्रयत्नवतोऽपि तत्परिहरणोपायस्यापरिज्ञानात् ।
धर्मपरीक्षा भाग - २ | गाथा-43
साप्यवश्यंभाविनी विराधना द्वेधा - अनाभोगमूला अनाभोगपूर्विका, अनाभोगमूला आभोगपूर्विका चेति । तत्राद्या जीवघाते जाते सत्येव तत्परिज्ञानाद् । द्वितीया तु निम्नप्रदेशादौ पिपीलिकादिकमदृष्ट्वैवोत्पाटिते पादे दृष्ट्वापि पादं प्रत्यादातुमशक्तस्य जीवघातावसरे जीवविषयकाभोगस्य विद्यमानत्वात्, परमनाभोगमूलिकापि स्थूलत्रसजीवविराधना संयतानां तज्जन्यकर्मबन्धाभावेऽपि लोकनिन्द्या भवत्येव, तत्कर्त्तुर्हिंसाव्यपदेशहेतुत्वात्, तथाव्यपदेशः स्थूलत्रसजीवसम्बन्धित्वेन निजसाक्षात्कारविषयत्वात् न चैवं केवलिवचसा निश्चिताऽपि सूक्ष्मत्रसजीवविराधना, तस्याश्छद्यस्थसाक्षात्कारविषयत्वाभावेन हिंसकव्यपदेशहेतुत्वाभावात्, अत एवाब्रह्मसेवायामनेकशतसहस्रपञ्चेन्द्रियजीवविराधकोऽपि देशविरतिश्रावको 'जीवविराधकः' इति व्यपदेशविषयो न भवति, भवति चैकस्या अपि पिपीलिकाया विराधनेऽनाभोगेनापि, आभोगे च स्वज्ञातिज्ञातेऽपांक्तेयोऽपि स्यात्, तेन निजसाक्षात्कारविषयीभूताऽविषयीभूतयोर्जीवघातयोर्महान् भेदः, अन्यथाऽब्रह्मसेवी श्रावको व्याधादिभ्योऽपि जीवघातकत्वेनाधिको वक्तव्यः स्यात् इत्यादि परस्य कल्पनाजालमपास्तं, संयतानां नद्युत्तारे जलजीवविराधनाया आभोगमूलत्वेऽप्याज्ञाशुद्धत्वेनैवाऽदुष्टत्वात् ।
अर्थ :
एतेन .
}
अदुष्टत्वात् । खाना द्वारा=पूर्वमां स्थापन र्यु डे साधुने नही तरवामां आलोगपूर्वऽनी ત્રસ જીવોની હિંસા છે છતાં યતનાપરાયણ સાધુનું ઘાતક ચિત્ત નથી એના દ્વારા, પૂર્વપક્ષીની કલ્પનાજાલ અપાસ્ત છે એમ આગળ અન્વય છે.
.....