________________
૧૭૯
धर्मपरीक्षा लाग-२ | गाथा-४८
ગહણીય એવી દ્રવ્યહિંસારૂપ દ્રવ્યાશ્રવના અભાવને કારણે જ ક્ષીણમોહવાળા મહાત્મામાં વીતરાગત્વની અહાનિ છે. આ પ્રકારની પૂર્વપક્ષીની શંકામાં ગ્રંથકારશ્રી ઉત્તર આપે છે –
गाथा :
दव्वासवस्स विगमो गरहाविसयस्स जइ तहिं इट्ठो । ता भावगयं पावं पडिवन्नं अत्थओ होइ ।।४८।।
छाया:
द्रव्याश्रवस्य विगमो गर्दाविषयस्य यदि तत्रेष्टः ।
ततो भावगतं पापं प्रतिपन्नमर्थतो भवति ।।४८।। मन्वयार्थ :
जइ=ो, तहि-त्यां=पारमा गुरास्थानमi, गरहाविसयस्स दव्वासवस्स Lal विषयभूत द्रव्याश्रय, विगमो विगमन, इट्ठोट छ, तातो, भावगयं पावभावात पा५सयतमi s$ से प्रमाणे सनामोगमात्रय संभावना३५ साश्रवनी छाया३५ोषस्व३५ लावगत पाप, अत्थओ अर्थथी, पडिवनं स्वीयेj, होइ=थाय छ=पूर्वपक्षी द्वारा स्वीयेj थाय छे. ॥४८॥ गाथार्थ:
જો ત્યાં બારમા ગુણસ્થાનકમાં, ગહના વિષયભૂત દ્રવ્યાશ્રવનું વિગમન ઈષ્ટ છે તો ભાવગત પાપ અવતરણિકામાં કહ્યું એ પ્રમાણે અનાભોગમાત્રજન્ય સંભાવનારૂપ આશ્રવની છાયારૂપ દોષસ્વરૂપ ભાવગત પાપ, અર્થથી સ્વીકારાયેલું થાય છે=પૂર્વપક્ષી દ્વારા સ્વીકારાયેલું થાય छ. ||४|| टीs:
दव्वासवस्सत्ति । गर्हाविषयस्य द्रव्याश्रवस्य विगमो यदि, तहीति तत्र क्षीणमोहे इष्टोऽभिमतो भवतस्तर्हि अर्थतोऽर्थापत्त्या भावगतं पापं तत्र प्रतिपन्नं भवति, गर्हणीयपापत्वावच्छिन्नं प्रति त्वन्मते मोहनीयकर्मणो हेतुत्वात्तनिवृत्तौ गर्हणीयपापनिवृत्तावप्यगर्हणीयभावरूपपापानिवृत्तेः, अगर्हणीयपापेऽप्यनाभोगस्य हेतुत्वात्तनिवृत्तौ केवलिनस्तनिवृत्तिः, क्षीणमोहस्य त्वाश्रवच्छायारूपमगर्हणीयपापमभ्युपगम्यत एवेति न दोषः इति चेत् ? न, अभ्यन्तरपापमात्रस्य गर्हापरायणजनाऽप्रत्यक्षत्वेन त्वन्मतेऽगर्हणीयत्वात् तत्सामान्येऽनाभोगस्य हेतुत्वाभावात् । मोहाऽजन्याऽगर्हणीयपापेऽनाभोगस्यान्यत्र च तत्र मोहस्य हेतुत्वान्न दोषः इति चेत् ? न, गर्हणीयपापहेतोर्मोहस्यागर्हणीयपापहेतुत्वाभावाद्, अन्यथा तज्जन्यगर्हणीयागर्हणीयोभयस्वभावैकपापप्रसङ्गादिति न किञ्चिदेतत् ।।४८॥