________________
१३४
छाया :
धर्मपरीक्षा लाग-२ / गाथा-४२
हृदयस्थितश्च भगवान् छिनत्ति कुविकल्पमात्मभक्तस्य ।
तदभक्तस्य तु तस्मिन्नपि भक्तिमिषाद् भवति कुविकल्पः ।। ४२ ।।
अन्वयार्थ :
अ हिययट्ठिओ भयवं=खने हृध्यमां रहेल लगवान, अत्तभत्तस्स आत्मलना=पोताना लतना कुविगप्पम् = विseuो, छिंदइ छे छे. उ=वजी, तयभत्तस्स = तेभना खलउतने = भगवानना जलउतने ufafam=elsaal (4qdl=mladı muaual, äft fa=dui ugı=muqani uyı, gfanut= डुविस्थ, होइ=थाय छे. ॥४२॥
गाथार्थ :
અને હૃદયમાં રહેલ ભગવાન આત્મભક્તના=પોતાના ભક્તના, કુવિકલ્પો છેદે છે. વળી, તેના અભક્તને=ભગવાનના અભક્તને, ભક્તિના મિષથી=ભક્તિના આશયથી, તેમાં पा=भगवानमां परा, डुविडय थाय छे. ॥४२॥
टीडा :
हिययट्ठिओ अति । हृदयस्थितश्च भगवानात्मभक्तस्य स्वसेवकस्य कुविकल्पं कुतर्काभिनिवेशरूपं छिनत्ति, दुर्निवारो हि प्राणिनामनादिभवपरंपरापरिचयान्मोहमाहात्म्यजनितः कुविकल्पः, केवलं भगवद्भक्तिरेव तमुच्छिद्य तदुत्पादं निरुध्य वा तत्कृताशुभविपाकान्निस्तारयतीति । तदुक्तमन्यैरपि - “ पुण्ये मनः कस्य मुनेरपि स्यात् प्रमाणमेनस्यपि दृश्यवृत्ति ।
तच्चिन्तिचित्तं परमेश्वरस्तु भक्तस्य हृष्यत्करुणो रुणद्धि ।। " ( ) इति ।
अन्वयप्रदर्शनमेतद्, व्यतिरेकमाह तदभक्तस्य तु कुतर्काध्माततया भगवद्भक्तिरहितस्य तु, तस्मिन्नपि सकलदोषरहिते जगज्जीवहिते भगवत्यपि, भक्तिमिषाल्लोकसाक्षिककृत्रिमभक्तिव्यपदेशात् कुविकल्पोऽसद्दोषाध्यारोपलक्षणो भवतीति, भगवतो हृदयेऽवस्थानाभावादिति भावः ।। ४२ ।।
-
टीडार्थ :
हृदयस्थितश्च ..... 2ta: 11 'feaufgant ar fa' uals d. vd eɛuui zèa anala VALHESAAL= स्वसेवना, हुतई अभिनिवेश३प सुविऽल्पने छेहे छे. 'हि'= े आरएगथी, छवोने अवाहि लवપરંપરાના પરિચયને કારણે મોહના માહાત્મ્યથી જનિત કુવિકલ્પ દુર્નિવાર છે. ફક્ત ભગવાનની ભક્તિ જ–વીતરાગ પ્રત્યેની ભક્તિનો પરિણામ જ, તેનો ઉચ્છેદ કરીને=મોહના માહાત્મ્યથી જનિત કુવિકલ્પનો ઉચ્છેદ કરીને, અથવા તેના ઉત્પાદનો નિરોધ કરીને=કુવિકલ્પના ઉત્પાદનો વિરોધ કરીને,