________________
धर्मपरीक्षा भाग - २ / गाथा -४०
૧૦૭
પરિભ્રમણને કહેનાર વિશેષ સૂત્રથી પણ, અનંત ભવની સિદ્ધિ=જમાલિના અનંત ભવની સિદ્ધિ વ્યક્ત છે. એ પ્રમાણે પૂર્વપક્ષી કહે, તો ગ્રંથકારશ્રી કહે છે
ते खा='अथ'थी भांडीने 'इति चेत्' सुधी ने पूर्वपक्षीये धुं ते खा, असिद्धने असिद्धथी साधन કરતાં=જમાલિને અનંતસંસાર ભગવતીના વચનથી જે અસિદ્ધ છે, તેને અસિદ્ધ એવા થાવત્-તાવત્ અધ્યાહારપદરૂપ અસિદ્ધ પદથી સાધન કરતાં એવા પૂર્વપક્ષીનું મહાતાર્કિકપણું છે, એ પ્રમાણે ईटाक्षमां ग्रंथडारश्री उहे छे ने अरगथी 'जाव चत्तारि' त्याहिमां पा=भगवतीना डिस्पिषिने हेनारा सामान्य सूत्रमां ने 'जाव चत्तारि' त्याहि सूत्रमां पाग, शस् अंतवाजा यार जने पांय पहना समानाधिऽशुग सेवा लवग्रहएग पहना उत्तरपमां द्वितीया विभस्तिथी ४ 'कालाध्वनोर्व्याप्तौ' ઇત્યાદિ અનુશાસનથી કાલનિયમ સિદ્ધ થયે છતે ફરી તેને કહેવા માટે=કાલને કહેવા માટે, યાવત્ શબ્દનો પ્રયોગ નથી; કેમ કે અર્થની પુનરુક્તિનો પ્રસંગ છે=થાવત્ શબ્દથી કાલ સ્વીકારવામાં આવે તો દ્વિતીયા વિભક્તિથી ફરી કાલરૂપ અર્થને કહેવાનો પ્રસંગ પ્રાપ્ત થાય, તે કારણથી=સામાન્યસૂત્રમાં 'जाव' शब्द अलनियमनने भाटे नथी ते अरगथी, तेना अनुरोधथी = यावत् शब्दना अनुरोधथी, તાવત્ શબ્દનું અને વિશેષ સૂત્રમાં=જમાલિના ભવભ્રમણને કહેનારા વિશેષ સૂત્રમાં, યાવત્-તાવત્ શબ્દની અધ્યાહારની કલ્પના અતિ જઘન્ય જ છે અર્થાત્ અર્થ વગરની જ છે.
टीडा :
नन्वेवं 'स्थितेर्गतिश्चिन्तनीया' इति यावच्छब्दस्य सूत्रस्थस्य कोऽर्थः ? इति चेत् ? 'ततो देवलोकादायुःक्षयादिना च्युत्वा' इति पूर्वप्रक्रान्तपदसमुदायार्थ एवेत्यवेहि । अथैवं गणसंबन्ध्याद्यन्तपदविशिष्टस्यैव यावच्छब्दस्य पूर्वप्रक्रान्तगणवाक्यार्थवाचकत्वमिति व्युत्पत्तिभङ्ग इति चेत् ? न, तादृशनियमे प्रमाणाभावात्, पूर्वप्रक्रान्तवाक्यार्थवाचकत्वे यावच्छब्दस्य स्वसंबन्धिपदोपसंदानमात्रस्य तात्पर्यग्राहकत्वेनापेक्षितत्वाद् । अत एव क्वचिद्गणसंबन्ध्याद्यन्तपदविशिष्टादिव क्वचिदन्त्यपदविशिष्टादपि यावच्छब्दात्तदुपस्थितिः । तथाहि - 'एगंतपंडिए णं भंते मणुस्से किं णेरइआउं पकरेइ ४ ? पुच्छा । गोअमा ! एगंतपंडिए णं मणुस्से आउअं सिअ पकरेइ, सिअ णो पकरेइ । जइ पकरेइ णो णेरइआउअं पकरेइ, णो तिरि० णो मणु०, देवाउअं पकरेइ । णो णेरइआउअं किच्चा णेरइएस उववज्जइ, णो तिरि०, णो म०, देवाउअं किच्चा देवेसु उववज्जइ । से केणट्टेणं जाव देवाउअं किच्चा देवेसु उववज्जइ ? गोअमा ! एतपंडिअसणं मणुस्सस्स केवलमेव दो गतीओ पण्णत्ताओ, तं. अंतकिरिया चेव कप्पोववत्तिया चेव, से तेणट्टेणं गोअमा ! जाव देवाउअं किच्चा देवेसु उववज्जइत्ति ।।' अत्र हि यावच्छब्दस्य न गणसम्बन्ध्याद्यन्त्यपदविशिष्टतयैव पूर्वप्रक्रान्तवाक्यार्थवाचकत्वं किन्तु स्वसंबन्ध्यन्त्यपदोपसन्दानादेव, तद्वदिहापि ‘चत्वारि पञ्च' इत्यादिस्वसंबन्धिपदोपसन्दानाद् यावच्छब्दस्य पूर्वप्रक्रान्तवाक्यार्थवाचकत्वे न किञ्चिद्बाधकमिति युक्तं पश्यामः ।