________________
धर्मपरीक्षा भाग-१ | गाथा-७
૪૫
छाया:
कर्म बध्नाति पापं यो खल्वनुपरततीव्रपरिणामः ।
अशुभानुबन्धयोगादनन्तसंसारिता तस्य ।।७।। मन्वयार्थ :
खलु अणुवरयतिव्वपरिणामो-५२५२ सनुपरत ती परमवाणो, जो 94, पावं कम्म=414, बन्धइ=Giधेछ, तस्स- 94ना, असुहाणुबन्धजोगा-शुम मनुधना योगता २, अणंतसंसारिआ=
तसंसारित थाय छे. ॥७॥
गाथार्थ:
ખરેખર અનુપરત તીવ્ર પરિણામવાળો જે જીવ પાપકર્મ બાંધે છે તે જીવના અશુભ અનુબંધના યોગના કારણે અનંતસંસારિતા થાય છે. ll૭ી टीs:
कम्मति । कर्म बध्नाति पापं यः खल्वनुपरततीव्रपरिणामः अविच्छिन्नतथाविधसंक्लिष्टाध्यवसायः स्वेच्छानुरोधानियतास्रवप्रवृत्तो वाऽनियतास्रवप्रवृत्तो वा नियतोत्सूत्रभाषी वाऽनियतोत्सूत्रभाषी वाऽप्राप्तानुशयः, तस्याशुभानां-ज्ञानावरणीयादिपापप्रकृतीनां, अनुबन्धस्य उत्तरोत्तरवृद्धिरूपस्य बध्यमानप्रकृतिषु तज्जननशक्तिरूपस्य वा योगात्-संबन्धादनन्तसंसारिता भवति, ग्रन्थिभेदात्प्रागप्यनन्तसंसारार्जनेऽशुभानुबन्धस्यैव हेतुत्वात् प्राप्तसम्यग्दर्शनानामपि प्रतिपातेन तत एवाऽनन्तसंसारसंभवात्, तदुक्तं उपदेशपदे - "गंठीइ आरओ विहु असईबंधो ण अन्नहा होइ । ता एसो वि हु एवं णेओ असुहाणुबंधोत्ति" ।।३८६।। ततश्च बन्धमात्रानानन्तसंसारिता किन्त्वनुबन्धादिति स्थितम् । टीमार्थ :
कर्म ..... स्थितम् । 'कम्मंति' प्रती छे. सनुपरत ती परमवाणीविति तथा प्रारना સંક્લિષ્ટ અધ્યવસાયવાળો સ્વ ઈચ્છાતા અનુરોધથી નિયત આશ્રવમાં પ્રવૃત્ત હોય અથવા અનિયત આશ્રવમાં પ્રવૃત્ત હોય, નિયત ઉસૂત્રભાષી હોય, આવા અનિયત ઉસૂત્રભાષી હોય તેવો અપ્રાપ્ત પશ્ચાતાપવાળો જે જીવ પાપકર્મ બાંધે છે તેની=ને જીવતી, અનંતસંસારિતા અશુભ એવા જ્ઞાતાવરણ આદિ પાપપ્રકૃતિઓના અનુબંધના યોગથી–ઉત્તરોત્તર વૃદ્ધિરૂપ અથવા બધ્યમાન પ્રકૃતિઓમાં ઉત્તરોત્તર