________________
धर्मपरीक्षा भाग -१ | गाथा - २४
अप्पा गई वेयरणी अप्पा मे कूडसामली ।
अप्पा कामदुधा धेणू अप्पा मे नंदणं वनं ।। (उत्तरा . २० - ३६)
इत्यादिभिर्वाक्यैर्यथा भारतोक्तानि
इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनौ ।
निगृहीतविशि (सृष्टानि स्वर्गाय नरकाय च ।।
आपदां प्रथितः पन्था इन्द्रियाणामसंयमः ।
तज्जयः संपदामग्रे येनेष्टं तेन गम्यताम् ।।
इत्यादीनीति । कानिचिच्छब्दतोऽर्थतश्च- 'जीवदया सच्चवयणं' इत्यादिभिः प्रसिद्धैरेव वाक्यैः सह यथा
૫૯
पञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् ।
अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ।।
इत्यादीनि । एवं स्थिते तस्मिन्नभिन्नार्थेऽकरणनियमादौ वाक्ये विशिष्टक्षयोपशमादिवाक्येन सह, प्रद्वेषः 'परसमयप्रज्ञापनेयं' इतीर्ष्या मोहो मूढभावलक्षणो वर्त्तते बौद्धादिसामान्यजनस्यापि, विशेषतो जिनमतस्थितानां सर्वनयवादसङ्ग्रहान्मध्यस्थभावानीतहृदयाणां साधु श्रावकाणाम्' अत एवान्यत्राप्यनेनोक्तं -
गुणतस्तुल्ये तत्त्वे संज्ञाभेदागमान्यथादृष्टिः ।
भवति यतोऽसावधमो दोषः खलु दृष्टिसंमोहः ।। (षो. ४-११) इति ।
एतत्समर्थयन्नाह
सव्वप्पवायमूलं दुवालसंगं जओ समक्खायं । रयणागरतुल्लं खलु तो सव्वं सुंदरं तंमि । । ६९४ ।
सर्वप्रवादमूलं=भिक्षुकणभक्षाक्षपादादितीर्थान्तरीयदर्शनप्रज्ञापनानामादिकारणं, किं तद् ? इत्याह - द्वादशाङ्गं द्वादशानामाचारादीनामङ्गानां प्रवचनपुरुषावयवभूतानां समाहारो, यतः कारणात् समाख्यातं = सम्यक्प्रज्ञप्तं सिद्धसेनदिवाकरादिभिः यतः पठ्यते
-
उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः ।
न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः ।।
'अत एव रत्नाकरतुल्यं = क्षीरोदधिप्रभृतिजलनिधिनिभं खलु निश्चये, तद् = तस्मात् सर्वं=अपरिशेषं सुन्दरं यत्किञ्चित्प्रवादान्तरेषु समुपलभ्यते तत्तत्र समवतारणीयम् । इत्यकरणनियमादीन्यपि वाक्यानि तेषु तेषु योगशास्त्रेषु व्यासकपि(लका)लातीतपतञ्जल्यादिप्रणीतानि जिनवचनमहोदधिमध्यलब्धोदयान्येव दृश्यानीति तेषामवज्ञाकरणे सकलदुःखमूलभूताया भगवदवज्ञायाः प्रसङ्गात् न काचित्कल्याणसिद्धि:' इति ।