SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा भाग -१ | गाथा - २४ अप्पा गई वेयरणी अप्पा मे कूडसामली । अप्पा कामदुधा धेणू अप्पा मे नंदणं वनं ।। (उत्तरा . २० - ३६) इत्यादिभिर्वाक्यैर्यथा भारतोक्तानि इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनौ । निगृहीतविशि (सृष्टानि स्वर्गाय नरकाय च ।। आपदां प्रथितः पन्था इन्द्रियाणामसंयमः । तज्जयः संपदामग्रे येनेष्टं तेन गम्यताम् ।। इत्यादीनीति । कानिचिच्छब्दतोऽर्थतश्च- 'जीवदया सच्चवयणं' इत्यादिभिः प्रसिद्धैरेव वाक्यैः सह यथा ૫૯ पञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ।। इत्यादीनि । एवं स्थिते तस्मिन्नभिन्नार्थेऽकरणनियमादौ वाक्ये विशिष्टक्षयोपशमादिवाक्येन सह, प्रद्वेषः 'परसमयप्रज्ञापनेयं' इतीर्ष्या मोहो मूढभावलक्षणो वर्त्तते बौद्धादिसामान्यजनस्यापि, विशेषतो जिनमतस्थितानां सर्वनयवादसङ्ग्रहान्मध्यस्थभावानीतहृदयाणां साधु श्रावकाणाम्' अत एवान्यत्राप्यनेनोक्तं - गुणतस्तुल्ये तत्त्वे संज्ञाभेदागमान्यथादृष्टिः । भवति यतोऽसावधमो दोषः खलु दृष्टिसंमोहः ।। (षो. ४-११) इति । एतत्समर्थयन्नाह सव्वप्पवायमूलं दुवालसंगं जओ समक्खायं । रयणागरतुल्लं खलु तो सव्वं सुंदरं तंमि । । ६९४ । सर्वप्रवादमूलं=भिक्षुकणभक्षाक्षपादादितीर्थान्तरीयदर्शनप्रज्ञापनानामादिकारणं, किं तद् ? इत्याह - द्वादशाङ्गं द्वादशानामाचारादीनामङ्गानां प्रवचनपुरुषावयवभूतानां समाहारो, यतः कारणात् समाख्यातं = सम्यक्प्रज्ञप्तं सिद्धसेनदिवाकरादिभिः यतः पठ्यते - उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः ।। 'अत एव रत्नाकरतुल्यं = क्षीरोदधिप्रभृतिजलनिधिनिभं खलु निश्चये, तद् = तस्मात् सर्वं=अपरिशेषं सुन्दरं यत्किञ्चित्प्रवादान्तरेषु समुपलभ्यते तत्तत्र समवतारणीयम् । इत्यकरणनियमादीन्यपि वाक्यानि तेषु तेषु योगशास्त्रेषु व्यासकपि(लका)लातीतपतञ्जल्यादिप्रणीतानि जिनवचनमहोदधिमध्यलब्धोदयान्येव दृश्यानीति तेषामवज्ञाकरणे सकलदुःखमूलभूताया भगवदवज्ञायाः प्रसङ्गात् न काचित्कल्याणसिद्धि:' इति ।
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy