________________
૨૩૮
गाथा :
छाया :
धर्मपरीक्षा भाग - १ / गाथा - २१
जणी किरिया दव्वेणाराहगत्तपक्खे य । सव्वाराहगभावो होज्ज अभव्वाइलिङ्गीणं ।। २१ ।।
जैन्या क्रिययां द्रव्येणाराधकत्वपक्षे च ।
सर्वाराधकभावो भवेद् अभव्यादिलिङ्गिनाम् ।।२१।।
अन्वयार्थ :
जइणीए किरियाए य=खने नैनी डियाथी, दवेणाराहगत्तपक्खे = द्रव्य३ये आराधत्वना पक्षमां, अभव्वाइलिङ्गीणं=अलव्याहि द्रव्यलिंगीखोने, सव्वाराहगभावो = सर्वाशघडत्वतो लाव, होज्ज - थाय.
टीडार्थ :
॥२१॥
गाथार्थ :
અને જૈની ક્રિયાથી દ્રવ્યરૂપે આરાધકત્વના પક્ષમાં અભવ્યાદિ દ્રવ્યલિંગીઓને સર્વારાધકત્વનો भाव थाय ॥२१॥
टीडा :
जइणीएत्ति । जैन्या क्रियया निखिलसाधुसामाचार्यनुष्ठानरूपया, द्रव्येणाराधकत्वाभ्युपगमे चाभव्यादिलिङ्गिनां=अभव्यादीनां द्रव्यलिङ्गधारिणां सर्वाराधकभावो भवेत्, कुतोऽपि प्रयोजनातेषां निखिलसाधुसामाचारीग्रहणे तस्याः पञ्चाचाररूपत्वाद् द्रव्यतश्चारित्रस्येव द्रव्यतो ज्ञानदर्शनयोरप्याराधकत्वस्य तेषां बलादुपनिपाताद् । न हि 'ते सम्यक्त्वांशेऽनाराधका एव चारित्रां त्वाराधकाः' इत्यर्धजरतीयन्यायाश्रयणं प्रेक्षावतां घटते, सम्यक्त्वांशे भावतः सम्यक्त्वाभावेनोत्सूत्रभाषणव्रतभङ्गाद्यभावेन चाराधकविराधकस्वभावाभावादनाराधकत्वस्येव चारित्रांशेऽपि भावतश्चारित्राभावेन प्राणातिपातादिव्रतभङ्गाद्यभावेन चाराधकविराधकस्वभावाभावादनाराधकत्वस्याविशेषाद् द्रव्यतश्चोभयाराधकत्वाविशेषादिति । यत्तु तेषां द्रव्यतोऽपि स्वेच्छाविशेषाद् व्रतांशस्यैव ग्रहणं न तु श्रद्धानांशस्य इति परस्य मतं तदुन्मत्तप्रलपितं, अखंडसामाचारीपालनबलेनैव तेषां ग्रैवेयकोत्पादाभिधानादिति । । २१ । ।
जैन्या क्रियया
ग्रैवेयकोत्पादाभिधानादिति ।। 'जइणीएत्ति' प्रती छे. जने निखिल साधु साभायारीना