SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૨૦ ૨૩૧ गाथा: तं मिच्छा जं फलओ मुक्खं आराहगत्तमिह पगयं । तं च ण एगंतेणं किरियाए भावसुनाए ।।२०।। छाया: तन्मिथ्या यत्फलतो मुख्यमाराधकत्वमिह प्रकृतम् । तच्च नैकान्तेन क्रियया भावशून्यया ।।२०।। मन्वयार्थ : तं ते मत, मिच्छामिथ्या छDuथा-१८० उत्तरार्धमा संयवान ठेवायेलो मत मिथ्या छे, जं= २४ाथी, इह-सी-प्रत यतु प्रतिमा मातीसूत्रमi, फलओ मुक्खं आराहगत्तम्-थी भुण्य आरा५५j=३५ मोक्षने आश्रयाने मुख्य मारा५४५gj, पगयंप्रत . तं चसने त भुण्य सारा॥५j, एगंतेण=Tiतथी, भावसुनाए किरियाएमावशून्य मेवी या 43 ण=Tथी. ॥२०॥ गाथार्थ : તે મત મિથ્યા છે=ગાથા-૧૯ના ઉત્તરાર્ધમાં કહેલ સંપ્રદાયબાહ્યનો કહેવાયેલો મત મિથ્યા છે, જે કારણથી અહીં પ્રકૃત ચતુર્ભગી પ્રતિપાદક ભગવતીસૂત્રમાં, ફળથી મુખ્ય આરાધકપણું ફળરૂપ મોક્ષને આશ્રયીને મુખ્ય આરાધકપણું, પ્રકૃત છે. અને તે મુખ્યારાધકપણું એકાંતથી ભાવશૂન્ય मेवी ज्या व नथी. ॥२०॥ टीs: तं मिच्छत्ति । तत् सम्प्रदायबाह्योक्तं मतं, मिथ्या य=यस्मात् इह-प्रकृतचतुर्भङ्गीप्रतिपादकभगवतीसूत्रे, मुख्यं मोक्षानुकूलं, आराधकत्वं प्रकृतं, ज्ञानक्रियाऽन्यतरमोक्षकारणवादिनामन्यतीथिकानां मतनिरासार्थं तत्समुच्चयवादविशदीकरणायैतत्सूत्रप्रवृत्तेः, प्रत्येकं ज्ञानक्रिययोः स्वल्पसामर्थ्यस्य समुदितयोश्च तयोः संपूर्णसामर्थ्यस्य प्रदर्शनार्थं देशाराधकादिचतुर्भङ्ग्युपन्यासस्य सार्थक्यात्, प्रत्येकस्वल्पसामर्थ्यस्याभावे च सिकतासमुदायात्तैलस्येव तत्समुदायादपि मोक्षस्यानुपपत्तेः । तदिदमाहाक्षेपसमाधानपूर्वं भाष्यकार:पत्तेयमभावाओ णिव्वाणं समुदियासु ण जुत्तं । नाणकिरियासु वोत्तुं सिकतासमुदाये तेल्लं व ।।
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy