SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ૧૨૬ ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૧૧ मन्वयार्थ : जेसिं-हेमोने, मिच्छत्तमंदयाए वि=मिथ्यात्वनी महताथी , मज्झत्थत्तं जायइ=मध्यस्थाj थाय छ, तेसिंपि-तमोती , सदंधणाएणसातथी, तहा=रे असप्पवित्तीण असत्प्रवृति नथी? પ્રકારે અલ્ય મિથ્યાત્વીઓની છે તે પ્રકારે અસહ્મવૃત્તિ નથી. ૧૧] गाथार्थ: જેઓને મિથ્યાત્વની મંદતાથી પણ મધ્યસ્થપણું થાય છે તેઓની પણ સદંઘજ્ઞાતથી તે પ્રકારે અસત્યવૃત્તિ નથી=જે પ્રકારે અન્ય મિથ્યાત્વીઓની છે તે પ્રકારે અસપ્રવૃત્તિ નથી. II૧૧|| टोs: मज्झत्थत्तंति । 'मध्यस्थत्वं' रागद्वेषरहितत्वं, 'जायते येषां मिथ्यात्वमन्दतयाऽपि, किंपुनस्तत्क्षयोपशमादित्यपिशब्दार्थः, तेषामपि मन्दमिथ्यात्ववतामपि किं पुनः सम्यग्दृष्ट्यादीनाम्, न तथा दृढविपर्यासनियतप्रकारेण असत्प्रवृत्तिः स्यात्, केन? सदन्धज्ञातेन समीचीनान्धदृष्टान्तेन, यथा हि सदन्ध सातवेद्योदयादनाभोगेनापि मार्ग एव गच्छति, तथा निर्बीजत्वेन निर्बीजभावाभिमुखत्वेन वा मोहापकर्षजनितमन्दरागद्वेषभावोऽनाभोगवान्मिथ्यादृष्टिरपि जिज्ञासादिगुणयोगान्मार्गमेवानुसरतीत्युक्तम्, उक्तं च ललितविस्तरायाम्-'अनाभोगतोऽपि मार्गगमनमेव सदन्धन्यायेन इत्यध्यात्मचिन्तकाः' इदमत्र हृदयं यः खलु मिथ्यादृशामपि केषाञ्चित्स्वपक्षनिबद्धोद्धरानुबन्धानामपि प्रबलमोहत्वे सत्यपि कारणान्तरादुपजायमानो रागद्वेषमन्दतालक्षण उपशमो भूयानपि दृश्यते, स पापानुबन्धिपुण्यबन्धहेतुत्वात्पर्यन्तदारुण एव, तत्फलसुखव्यामूढानां तेषां पुण्याभासकर्मोपरमे नरकादिपातावश्यंभावादित्यसत्प्रवृत्तिहेतुरेवायम्, यश्च गुणवत्पुरुषप्रज्ञापनाऽर्हत्वेन जिज्ञासादिगुणयोगान्मोहापकर्षप्रयुक्तरागद्वेषशक्तिप्रतिघातलक्षण उपशमः, स तु सत्प्रवृत्तिहेतुरेव, आग्रहविनिवृत्तेः सदर्थपक्षपातसारत्वादिति ।।११।। टोडार्थ :_ 'मध्यस्थत्वं' ..... सारत्वादिति ।। 'मज्झत्थत्तंति' प्रती छ. मध्यस्थाjanदेहिता, हेमाने મિથ્યાત્વના મંદપણાથી પણ થાય છે. વળી તેવા ક્ષયોપશમથી–મિથ્યાત્વના ક્ષયોપશમથી, તો मध्यस्थपाणु थाय छे. तेवू शुंडे ? ते 'अपि' शनी अर्थ छ. तमोने = मिथ्यात्ववाणाने પણ, વળી સમ્યક્વીને શું કહેવું ? તેઓને પણ મંદ મિથ્યાત્વવાળાને પણ, તે પ્રકાર=દઢ વિપર્યાસ સાથે નિયત પ્રકારે, અસપ્રવૃત્તિ થતી નથી. 5शत थती नथी ? ते 58 छ -
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy