________________
ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૧૦
૧૧૯
टोs:
अणभिग्गहिआईणवित्ति । अनाभिग्रहिकादीनामपि मिथ्यात्वानां आशयभेदेन परिणामविशेषेण बहवो भेदा भवन्ति, तथाहि-अनाभिग्रहिकं किंचित्सर्वदर्शनविषयं यथा 'सर्वाणि दर्शनानि शोभनानि इति । किंचिद्देशविषयं यथा 'सर्व एव श्वेतांबरदिगंबरादिपक्षाः शोभनाः' इत्यादि । आभिनिवेशिकमपि मतिभेदाभिनिवेशादिमूलभेदादनेकविधं जमालिगोष्ठामाहिलादीनाम्, उक्तं च व्यवहारभाष्ये -
मइभेएण जमाली पुट्विं वुग्गाहिएण गोविंदो । संसग्गीए भिक्खू गोट्ठामाहिल अहिणिवेसा ।। त्ति सांशयिकमपि सर्वदर्शनजैनदर्शनतदेकदेशपदवाक्यादिसंशयभेदेन बहुविधम् । अनाभोगोऽपि सर्वांशविषयाव्यक्तबोधस्वरूपो विवक्षितकिंचिदंशाव्यक्तबोधस्वरूपश्चेत्यनेकविधः न खलु महामोहशैलूषस्यैको नर्त्तनप्रकारोस्तीति । एतेष्वाभिग्रहिकादिषु मिथ्यात्वेषु मध्ये त्रीण्यनाभिग्रहिकसांशयिकानाभोगरूपाणि फलतः प्रज्ञापनीयतारूपं गुरुपारतन्त्र्यरूपं च फलमपेक्ष्य लघूनि, विपरीतावधारणरूपविपर्यासव्यावृत्तत्वेनैतेषां क्रूरानुबन्धफलकत्वाभावात् । द्वे आभिग्रहिकाभिनिवेशलक्षणे मिथ्यात्वे गुरू (गुरुणी) विपर्यासरूपत्वेन सानुबन्धक्लेशमूलत्वात् । उक्तं चोपदेशपदे -
एसो अ एत्थ गुरुओ णाऽणज्झवसायसंसया एवं । जम्हा असप्पवित्ती एत्तो सव्वत्थणत्थफला ।। दुष्प्रतीकारोऽसत्प्रवृत्तिहेतुत्वेनैव विपर्यासोऽत्र गरीयान् दोषः, न त्वनध्यवसायसंशयावेवंभूतौ, अतत्त्वाभिनिवेशाभावेन तयोः सुप्रतीकारत्वेनात्यन्तानर्थसंपादकत्वाभावादित्येतत्तात्पर्यार्थः ।।१०।। टोडार्थ :__ अनाभिग्रहिकादीनामपि ..... तात्पर्यार्थः ।। 'अणभिग्गहिआईणवित्ति' प्रती छे. सनामिhिe પણ મિથ્યાત્વના આશયના ભેદથી=પરિણામવિશેષથી, ઘણા ભેદો છે. તે આ પ્રમાણે –
અનાભિગ્રહિક પણ કોઈક સર્વ દર્શન વિષયક હોય છે. જેમકે “સર્વ દર્શન સુંદર છે.” કોઈક દેશ વિષયક અનાભિગ્રહિક હોય છે. જેમકે સર્વ શ્વેતાંબર-દિગંબરાદિ પક્ષો સુંદર છે. ઈત્યાદિથી દેશ વિષયક અન્ય વિકલ્પોનું ગ્રહણ છે. જમાલી, ગોષ્ઠામાહિલ આદિનું આભિનિવેશિક પણ મતિભેદના અભિનિવેશાદિમૂલકભેદથી અનેક પ્રકારનું છે. અને વ્યવહાર ભાષ્યમાં કહેવાયું છે –
“મતિભેદથી જમાલીને અભિનિવેશમિથ્યાત્વ હતું, પૂર્વવ્યક્ઝાહિતપણાથી ગોવિંદને આભિનિવેશિક હતું. સંસર્ગથી ભિક્ષને આભિનિવેશિક હતું અને અભિનિવેશથી ગોષ્ઠામાહિલને આભિનિવેશિક હતું.” 'इति' श६ व्यवहारमाध्यता GPएनी समाप्ति माटे छे.