SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૧૦ ૧૧૯ टोs: अणभिग्गहिआईणवित्ति । अनाभिग्रहिकादीनामपि मिथ्यात्वानां आशयभेदेन परिणामविशेषेण बहवो भेदा भवन्ति, तथाहि-अनाभिग्रहिकं किंचित्सर्वदर्शनविषयं यथा 'सर्वाणि दर्शनानि शोभनानि इति । किंचिद्देशविषयं यथा 'सर्व एव श्वेतांबरदिगंबरादिपक्षाः शोभनाः' इत्यादि । आभिनिवेशिकमपि मतिभेदाभिनिवेशादिमूलभेदादनेकविधं जमालिगोष्ठामाहिलादीनाम्, उक्तं च व्यवहारभाष्ये - मइभेएण जमाली पुट्विं वुग्गाहिएण गोविंदो । संसग्गीए भिक्खू गोट्ठामाहिल अहिणिवेसा ।। त्ति सांशयिकमपि सर्वदर्शनजैनदर्शनतदेकदेशपदवाक्यादिसंशयभेदेन बहुविधम् । अनाभोगोऽपि सर्वांशविषयाव्यक्तबोधस्वरूपो विवक्षितकिंचिदंशाव्यक्तबोधस्वरूपश्चेत्यनेकविधः न खलु महामोहशैलूषस्यैको नर्त्तनप्रकारोस्तीति । एतेष्वाभिग्रहिकादिषु मिथ्यात्वेषु मध्ये त्रीण्यनाभिग्रहिकसांशयिकानाभोगरूपाणि फलतः प्रज्ञापनीयतारूपं गुरुपारतन्त्र्यरूपं च फलमपेक्ष्य लघूनि, विपरीतावधारणरूपविपर्यासव्यावृत्तत्वेनैतेषां क्रूरानुबन्धफलकत्वाभावात् । द्वे आभिग्रहिकाभिनिवेशलक्षणे मिथ्यात्वे गुरू (गुरुणी) विपर्यासरूपत्वेन सानुबन्धक्लेशमूलत्वात् । उक्तं चोपदेशपदे - एसो अ एत्थ गुरुओ णाऽणज्झवसायसंसया एवं । जम्हा असप्पवित्ती एत्तो सव्वत्थणत्थफला ।। दुष्प्रतीकारोऽसत्प्रवृत्तिहेतुत्वेनैव विपर्यासोऽत्र गरीयान् दोषः, न त्वनध्यवसायसंशयावेवंभूतौ, अतत्त्वाभिनिवेशाभावेन तयोः सुप्रतीकारत्वेनात्यन्तानर्थसंपादकत्वाभावादित्येतत्तात्पर्यार्थः ।।१०।। टोडार्थ :__ अनाभिग्रहिकादीनामपि ..... तात्पर्यार्थः ।। 'अणभिग्गहिआईणवित्ति' प्रती छे. सनामिhिe પણ મિથ્યાત્વના આશયના ભેદથી=પરિણામવિશેષથી, ઘણા ભેદો છે. તે આ પ્રમાણે – અનાભિગ્રહિક પણ કોઈક સર્વ દર્શન વિષયક હોય છે. જેમકે “સર્વ દર્શન સુંદર છે.” કોઈક દેશ વિષયક અનાભિગ્રહિક હોય છે. જેમકે સર્વ શ્વેતાંબર-દિગંબરાદિ પક્ષો સુંદર છે. ઈત્યાદિથી દેશ વિષયક અન્ય વિકલ્પોનું ગ્રહણ છે. જમાલી, ગોષ્ઠામાહિલ આદિનું આભિનિવેશિક પણ મતિભેદના અભિનિવેશાદિમૂલકભેદથી અનેક પ્રકારનું છે. અને વ્યવહાર ભાષ્યમાં કહેવાયું છે – “મતિભેદથી જમાલીને અભિનિવેશમિથ્યાત્વ હતું, પૂર્વવ્યક્ઝાહિતપણાથી ગોવિંદને આભિનિવેશિક હતું. સંસર્ગથી ભિક્ષને આભિનિવેશિક હતું અને અભિનિવેશથી ગોષ્ઠામાહિલને આભિનિવેશિક હતું.” 'इति' श६ व्यवहारमाध्यता GPएनी समाप्ति माटे छे.
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy