SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ૯૨ ઉપદેશમલા ભાગ-૨Tગર अवतरशिक्षार्थ :હવે એષણાસમિતિને આશ્રયીને કહે છે – गाथा: बायालमेसणाओ, भोयणदोसे य पंच सोहेइ । सो एसणाए समिओ, आजीवो अनहा होइ ॥२९८ ।। गाथार्थ: બેંતાલીસ એષણાઓને આધાકર્મ આદિ બેંતાલીસ દોષોને, અને પાંચ ભોજનના દોષોને જે શોધન કરે તે એષણાસમિતિવાળા સાધુ છે, નહિ તો આજીવી થાય છે=લિંગ ઉપજીવક થાય छ. ॥२८॥ टीका: द्विचत्वारिंशदेष्यते अन्विष्यते पिण्डो यकाभिस्ता एषणा आधाकर्मादिका दोषाः सामान्यव्युत्पत्त्या गृह्यन्ते । तत्रोद्गमदोषाः षोडश ते चामी आहाकम्मुद्देसियपूइयकम्मे य मीसजाए य । ठवणा पाहुडियाए, पाओयरकीयपामिच्चे ।।१।। परियट्टिए अभिहडे, उब्भिन्ने मालोहडे य अच्छिज्जे । अणिसिढे झोयरए सोलसमे पिंडोग्गमे दोसा ।।२।। उत्पादनादोषा अपि षोडश, ते चामीधाई दूइनिमित्ते, आजीववणीमगे तिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एए ।।३।। पुट् िपच्छासंथव, विज्जामंते य चुन्नजोगे य । उप्पायणाय दोसा, सोलसमे मूलकम्मे य ।।४।। एषणादोषाः दश, ते चैतेसंकियमक्खियनिक्खित्तपिहियसाहरियदायगुम्मीसे । अपरिणयलित्तछड्डिय, एसणदोषा दस हवंति ।।५।। एते सर्वेऽपि मीलिता द्विचत्वारिंशदेषणा उक्ताः, मकारस्त्वागमी, तथा भोजनदोषांश्च पञ्च शोधयत्यकरणेन यो मुनिस्ते ते चामी
SR No.022178
Book TitleUpdesh Mala Part 02
Original Sutra AuthorDharmdas Gani, Siddharshi Gani
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages230
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy