________________
૯૨
ઉપદેશમલા ભાગ-૨Tગર
अवतरशिक्षार्थ :હવે એષણાસમિતિને આશ્રયીને કહે છે –
गाथा:
बायालमेसणाओ, भोयणदोसे य पंच सोहेइ ।
सो एसणाए समिओ, आजीवो अनहा होइ ॥२९८ ।। गाथार्थ:
બેંતાલીસ એષણાઓને આધાકર્મ આદિ બેંતાલીસ દોષોને, અને પાંચ ભોજનના દોષોને જે શોધન કરે તે એષણાસમિતિવાળા સાધુ છે, નહિ તો આજીવી થાય છે=લિંગ ઉપજીવક થાય छ. ॥२८॥ टीका:
द्विचत्वारिंशदेष्यते अन्विष्यते पिण्डो यकाभिस्ता एषणा आधाकर्मादिका दोषाः सामान्यव्युत्पत्त्या गृह्यन्ते । तत्रोद्गमदोषाः षोडश ते चामी
आहाकम्मुद्देसियपूइयकम्मे य मीसजाए य । ठवणा पाहुडियाए, पाओयरकीयपामिच्चे ।।१।। परियट्टिए अभिहडे, उब्भिन्ने मालोहडे य अच्छिज्जे । अणिसिढे झोयरए सोलसमे पिंडोग्गमे दोसा ।।२।। उत्पादनादोषा अपि षोडश, ते चामीधाई दूइनिमित्ते, आजीववणीमगे तिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एए ।।३।। पुट् िपच्छासंथव, विज्जामंते य चुन्नजोगे य । उप्पायणाय दोसा, सोलसमे मूलकम्मे य ।।४।। एषणादोषाः दश, ते चैतेसंकियमक्खियनिक्खित्तपिहियसाहरियदायगुम्मीसे । अपरिणयलित्तछड्डिय, एसणदोषा दस हवंति ।।५।। एते सर्वेऽपि मीलिता द्विचत्वारिंशदेषणा उक्ताः, मकारस्त्वागमी, तथा भोजनदोषांश्च पञ्च शोधयत्यकरणेन यो मुनिस्ते ते चामी