SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पहेशभाला भाग - १ | गाथा - 30 સ્થિર કરે છે, તેઓની ઇન્દ્રિયો વિષય ગ્રહણ કરવા માટે અભિમુખભાવવાળી થતી નથી, તે વિષયોનો ત્યાગ છે, ફક્ત વિષયોનો ઇન્દ્રિય સાથે સંબંધ થાય ત્યારે તે વિષયોના સ્વરૂપનો બોધ થાય છે, પરંતુ તે વિષયને ગ્રહણ કરવા માટે આત્મામાં ઇન્દ્રિયજન્ય ઉત્સુકતા થતી નથી. તે વિષયોનો ત્યાગ છે અને તેના ત્યાગથી કષાયો પણ ઉદ્બોધને પામતા નથી, તેથી મુનિને શમસુખની પ્રાપ્તિ થાય છે, તેને દૃષ્ટાંતથી સ્પષ્ટ કરે છે – गाथा : संते वि कोवि उज्झइ, कोवि असंतेवि अहिलसइ भोए । चयइ परपच्चएण वि, पभवो दट्ठूण जह जंबुं ।। ३७ ।। 93 गाथार्थ : કોઈક વિવેકી વિધમાન પણ ભોગોનો ત્યાગ કરે છે, કોઈક અવિધમાન પણ ભોગોનો અભિલાષ કરે છે, કોઈક પરપ્રત્યયથી પણ ત્યાગ કરે છે, જેમ જંબુને જોઈને પ્રભવે ભોગોનો 22 Sul. 11309|| येडा : तोऽपि विद्यमानानपि कश्चिद्विवेकी जम्बुवदुज्झति त्यजति, भुज्यन्त इति भोगाः शब्दादयस्तानिति सम्बन्धः कश्चिदविवेकी प्रभववदसतोऽपि अभिलषति वाञ्छति भोगान् । तथा कश्चिदिति वर्तते, त्यजति परप्रत्ययेनापि, किंवदित्याह - प्रभवो दृष्ट्वा यथा जम्बुमिति समासार्थः, व्यासार्थः कथानकगम्यः । तच्चेदम् राजगृहे ऋषभदत्तेभ्यसुतो जम्बुनामा सञ्जातचरणपरिणामो दीक्षाभ्यनुज्ञानार्थं पितरौ पप्रच्छ । तावपत्यस्नेहमोहितौ,' ,' यदा प्रव्रज्यादुष्करतादिवर्णनेन प्रत्युत्तरदानसमर्थत्वान्न सन्तिष्ठते तदा जातवरमुखं पश्याव इतितं याचितवन्तौ । ततस्तदनुरोधेन स्थितः । यद्यस्माभिर्न धृतस्ततोऽमुमेवानुयास्याम इति विहितप्रतिज्ञा अष्टौ कन्यकाः परिणीतवान् । वासभवने तत्प्रतिबोधनप्रवृत्ते च तस्मिन् बहुचौरपरिकरः प्रभवाभिधानः पल्लीपतिरवस्वापनीतालोद्घाटनीविद्याप्रभावेन तद्गृहं मुष्णन् जम्बुनामचरणपरिणामावर्जितया देवतया स्तम्भितस्तथा स्थितश्च । अहमनेन महात्मना स्तम्भित इति सञ्चिन्त्य जम्बुनाम्नः स्वपत्नीरुत्तरप्रत्युत्तरिकया बोधयतो वचनमाकर्णयंस्तं प्रत्याह- 'भो महात्मन् ! निर्वृत्तोऽहमितो दुर्व्यवसितात्, गृहाणेमे मद्विद्ये देहि मे स्तम्भनीमात्मविद्यामिति । जम्बुनामाह - 'भद्र न मया स्तम्भितस्त्वम्, अपि तु मच्चरणपरिणामावर्जितया देवतया, अलं च भवतो भवनिबन्धनविद्यादानेन, गृहाणेमां समस्तार्थसाधनीं
SR No.022177
Book TitleUpdesh Mala Part 01
Original Sutra AuthorDharmdas Gani, Siddharshi Gani
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages374
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy