________________
ઉપદેશમાલા ભાગ-૧ | ગાથા-૨૯
४५
अवतरशिक्षार्थ :
આ રીતે રૂપની અનિત્યતા કહેવાઈ=મદનિવારણમાં સનસ્કુમારનું દષ્ટાંત બતાવીને રૂપની અતિત્યતા કહેવાઈ, હવે સર્વતી અનિત્યતા કહેવાય છે, તેને કહે છે –
गाथा:
जइ ता लवसत्तमसुरविमाणवासी वि परिवडंति सुरा ।
चिंतिज्जंतं सेसं, संसारे सासयं कयरं ।।२९।। गाथार्थ:
જો લવસામસુરવિમાનવાસી દેવો પણ પ્રતિપાતને પામે છે, તો ચિંતન કરાતું શેષ સંસારમાં કયું શાશ્વત છે? અર્થાત્ કાંઈ શાશ્વત નથી. ર૯ll टीs:
मानं माः सम्पदादेराकृतिगणत्वात् क्विप, सप्तभिरपूर्यमाणैर्माः परिच्छेदः प्राप्यतया मोक्षगमनयोग्यानामायुष्कस्य येषां तानि सप्तमानि, लवैः कालविशेषैः सप्तमानि लवसप्तमानि, कानि ? सुरविमानानि अनुत्तरविमानानीत्यर्थः तेषु वासः स्थानं, स विद्यते येषां ते लवसप्तमसुरविमानवासिनः, तेऽपि, यदि तावत्प्रतिपतन्ति स्वस्थितिक्षये च्यवन्ते सुरा देवाः, चिन्त्यमानं शेषं वस्तु संसारे शाश्वतं नित्यं कतरत् ? न किञ्चिद् दृष्टान्तमात्रेणाप्यस्तीति भावः । अथवैवं व्याख्यायतेमानं माः परिच्छेदः सम्पदादेराकृतिगणत्वात् क्विप् । सप्त च ते माश्च सप्तमाः, एकपदव्यभिचारेऽपि समासः, लवः कालविशेषः, लवानां सप्तमाः लवसप्तमाः, अविद्यमाना लवसप्तमाः येषां ते अलवसप्तमाः, यतिर्मुनि, र्यते वो यतिताऽनगारता, पूर्वभवे, यतितायामलवसप्तमाः यतिताऽलवसप्तमाः, यतितालवसप्तमाश्च ते सुराश्च यतिताऽलवसप्तमासुराः ।
विशेषणान्यथानुपपत्त्याऽनुत्तरसुराः पूर्वभवे यतो यतयो मुक्तिप्राप्तियोग्या सन्तो न्यूनसप्तायुलवत्वाद् भवन्ति, तेषां विमानानि आलया यतितालवसप्तमासुरविमानानि तेषु वासोऽवस्थानं स विद्यते येषां ते यतितालवसप्तमासुरविमानवासिनः सुराः, एवं माशब्दस्य हस्वत्वं सूत्रे प्राकृतत्वात् तेऽपि यदि पतन्ति च्यवन्ते सुः प्रधानो राः अर्थो यस्य स सुराः, तं सम्बोध्य कथ्यते । चिन्त्यमानं पर्यालोच्यमानं शेषमसारम्, अनुत्तरसुरापेक्षया संसारे संसृतौ शाश्वतं नित्यं कतरत् किं स्यात् ? न किञ्चिदित्यर्थः ।।२९।। टोडार्थ :मानं माः ..... किञ्चिदित्यर्थः ।। वसत्तममा रहेला म शानो अर्थ 32 छ - भान अर्थमा