________________
ઉપદેશમાલા ભાગ-૧ | ગાથા-૧૦-૧૧
गाथा:
पडिरूवो तेयस्सी, जुगप्पहाणागमो महुरवक्को । गंभीरो धीमंतो उवएसपरो य आयरिओ ।।१०।। अपरिस्सावी सोमो, संगहसीलो अभिग्गहमइय ।
अविकत्थणो अचवलो पसंतहियओ गुरू होइ ।।११।। गाथार्थ :
પ્રતિરૂપ તેજસ્વી યુગપ્રધાન આગમવાળા મધુર વાક્યવાળા ગંભીર ધૃતિવાળા ઉપદેશમાં તત્પર આચાર્ય થાય છે.
અપરિશ્રાવી સૌમ્ય સંગ્રહશીલ અભિગ્રહની મતિવાળા અવિકથી=અબહુભાષી અચપલ પ્રશાંત હૃદયવાળા ગુરુ=ગુણોથી સાર આચાર્ય થાય છે. ll૧૦-૧૧II टा :
प्रतिनियतं विशिष्टाऽवयवरचनया रूपं यस्य स प्रतिरूपः प्रतिविभक्ताङ्गः, अनेन शरीरसम्पदमाह । प्रधानगुणयोगितया वा तद्गोचरबुद्धिजनकत्वात्तीर्थकरादीनां प्रतिरूपः प्रतिबिम्बाकारः, तेजस्वी दीप्तिमान, युगं वर्तमानकालस्तस्मिन् प्रधानः शेषजनापेक्षयोत्कृष्टः, बहुत्वादागमः श्रुतं यस्यासो युगप्रधानागमः, मधुरवाक्यः पेशलवचनः, गम्भीरोऽतुच्छः परैरलब्धमध्य इत्यर्थः । धृत्तिमानिष्प्रकम्पचित्तः, उपदेशपरः सद्वचनैर्मार्गप्रवर्तकः, चशब्दः समुच्चये, आचार्यो भवतीति क्रिया । तथा अप्रतिस्त्रावी निश्छिद्रशैलभाजनवत् परकथितात्मगुह्यजलाऽप्रतिस्रवणशीलः, सौम्यो मूर्तिमात्रेणैवाह्लादसम्पादकः, सङ्ग्रहशीलस्तत्तद्गुणानपेक्ष्य शिष्यवस्त्रपात्राद्यादानतत्परः, तथाविधगुणस्य गणवृद्धिहेतुत्वात् । अभिग्रहा द्रव्यादिषु नानारूपा नियमाः, तेषु स्वपरविषये मतिस्तद्ग्रहणग्राहणपरिणामो यस्यासौ अभिग्रहमतिकः, अविकत्थनोऽबहुभाषी, अनात्मश्लाघापरो वा, अचपलः स्थिरस्वभावः, प्रशांतहृदयः क्रोधाद्यस्पृष्टचित्तः, एवम्भूतो गुरुर्गुणैः सारो भवत्याचार्य इति वर्तते ।।१०-११।। टोडार्थ :
प्रतिनियतं ..... वर्तते । प्रतिनियत विशिष्ट सवयवरयनाथी ३५ छ भने प्रति३५=प्रतिविमs અંગવાળા, આતા દ્વારા=પ્રતિરૂપ એ વિશેષણ દ્વારા આચાર્યની શરીરસંપદાને કહે છે અથવા પ્રધાન ગુણયોગિપણાને કારણે તદ્ગોચરબુદ્ધિજનકપણું હોવાથી=તીર્થંકર વિષયક બુદ્ધિનું જનકપણું હોવાથી, તીર્થંકર આદિના પ્રતિરૂપ=પ્રતિબિંબ આકારવાળા આચાર્ય હોય છે, તેજસ્વી=દીપ્તિમાત્, યુગ=વર્તમાનકાલ, તેમાં પ્રધાન=બહુપણું હોવાને કારણે શેષજનની અપેક્ષાએ ઉત્કૃષ્ટ, આગમ=શ્રુત