________________
ઉપદેશમાલા ભાગ-૧ | ગાથા-૨
गाथार्थ:
જગતના ચૂડામણિભૂત ઋષભદેવ છે, ત્રણ લોકની લક્ષ્મીના તિલક વીર ભગવાન છે, એક विमोव, तोऽना माहित्य छ, मे वीर भगवान, अ भुवनना यक्ष छ. ||२|| टीs:
इयं हि भगवद्गुणोत्कीर्तनार्था तस्य च निर्जराहेतुतया तपोवद् मङ्गलता स्फुटैवेति । जगतःभुवनस्य, चूडामणिभूतो महानागस्य शिखारत्नवत् प्रधानो भूतशब्दस्योपमावाचित्वात् जगच्चूडामणिभूतः, अनेन लोकोत्तमत्वमाह - कोऽसौ वृषभः प्रथमतीर्थकरो वीरश्च । चशब्दस्य लुप्तनिर्दिष्टत्वादेवमुत्तरविशेषणेष्वपि योज्यम् । त्रिलोकश्रियः-जगत्त्रयकमलायास्तिलकः-विशेषकस्त्रिलोकश्रीतिलकः, अनेन भुवनभूषकत्वं कथयति । लोक्यत इति लोकः पञ्चास्तिकायात्मको गृह्यते, तस्यादित्यवदादित्यः केवलालोकेन प्रकाशकत्वात् एकःअद्वितीयः, द्रव्यादित्येन तत्प्रकाशायोगाद्, अनेन तु स्वार्थसम्पदं दर्शयति । त्रिभुवनस्य-लोकत्रयवासिविशिष्टामरनरतिर्यग्पस्य चक्षुरिव चक्षुर्यथावस्थितपदार्थविलोकनहेतुत्वात्, परार्थप्रयुक्तध्वनीनां सिंहो माणवक इति न्यायेन इवादिविरहेऽपि तदर्थगमनाद्, एकम्असहाय, द्रव्यलोचननिरीक्षिते बाधादर्शनात् । पुल्लिङ्गनिर्देशस्तु प्राकृतत्वाददुष्टः, अनेन परार्थसम्पत्तिमाचष्टे । अथवा वीरे भगवति जीवति सति गुणस्तुतिरियं प्रकरणकारेण काक्वा चक्रे । ऋषभो जगच्चूडामणिभूतोऽधुना मुक्तिपदस्थायितया चतुर्दशरज्ज्वात्मकलोकस्योपरिवर्तीत्यर्थः, वीरः पुनः प्रत्यक्षोपलक्ष्यमाणतया त्रिलोकश्रीतिलको भुवनलक्ष्मीमण्डनमिति भावः । तथाऽनयोर्मध्ये एक ऋषभो लोकादित्यो युगादौ प्रभात इव विवेकप्रतिबोधद्वारेण पदार्थोद्योतकत्वेन च निखिलव्यवहारकारणत्वात्, एकः पुनर्वीरश्चक्षुः त्रिभुवनस्य इदानीन्तनजन्तुचक्षुर्भूतागमार्थभाषकत्वादिति ।।२।। टीवार्थ:
इयं हि ..... भाषकत्वादिति ।। माथा भगवान गुन Ganda अर्थवाणी भने dj= ભગવદ્ ગુણના ઉત્કીર્તનનું, નિર્જરહેતુપણું હોવાથી તપતી જેમ મંગલતા સ્પષ્ટ જ છે, જગતના= ભુવનના, ચૂડામણિભૂત મહાસાગના શિખારત્વની જેમ પ્રધાન જગતચૂડામણિભૂત છે, ભૂત શબ્દનું ઉપમાવાચિપણું હોવાથી પ્રધાન છે, આના દ્વારા=ઋષભદેવ ભગવાન જગતચૂડામણિ છે એમ કહ્યું એના દ્વારા, લોકોત્તમત્વને કહે છે, કોણ આ લોકોત્તમ છે ? એથી કહે છે – ઋષભદેવ=પ્રથમ તીર્થકર અને વીર જગતચૂડામણિભૂત છે એમ અવય છે; કેમ કે શબ્દનું લુપ્ત નિર્દિષ્ટપણું छ वीरो पछी च अध्यार छ, में शत 6dai विशेषuwi uglodsj, laals लक्ष्मीना જગત્રય કમલાના, તિલક=વિશેષક ત્રિલોક શ્રીતિલક છે, આના દ્વારા ભુવનના ભૂષકપણાને કહે છે, લોક શબ્દની વ્યુત્પત્તિ કરાય છે –