SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ૧૭૧ ઉપદેશમાલા ભાગ-૧ | ગાથા-૧૦૧ s: पुण्यैश्चोदिताः प्रेरिताः पुराकृतैर्जन्मान्तरकृतैर्गुरुं पर्युपासत इति सम्बन्धः, के ? भव्यसत्त्वाः प्रत्यासन्नमोक्षा जन्तवः, ते चेह लोक एव श्रीभाजनं ज्ञानादिलक्ष्मीपात्रं भवन्ति, परलोके पुनरागमिष्यद् भावि भद्रं कल्याणं येषां ते तथा, स्वर्गापवर्गप्राप्तेः किंवत्पर्युपासते ? देवतामिव परमात्मबुद्ध्येत्यर्थः । यतः सुखदुःखावाप्तिपरिहारौ प्रायः प्राणिनां तत्प्रभावजन्याविति । अत्र कथानकम्श्वेताम्ब्यां प्रदेशी राजा, मन्त्री चित्रनामा परमश्रावकः तद्बहिरुद्याने समवसृतं केशिनामानमाचार्यमाकाचिन्तयदयं राजा महामिथ्यात्वग्रहग्रस्तः पापानुष्ठानप्रसक्तो, दुर्बुद्धिर्मय्यपि मन्त्रिणि यास्यति नरकं, तदेनं नयामि केनचिदुपायेन भगवन्मूलम् । ततोऽश्ववाहनिकाव्याजेन नीतः स तेन तं प्रदेशं, खेदविनोदच्छलेनोपवेशितो, यत्र बहुजनपरिषन्मध्यगतो भगवान् धर्ममाचष्टे । स मन्त्रिणं प्रत्याह-किमयं मुण्डो रारटीति ?, मन्त्रिणोक्तं-न जानीमोऽभ्यर्णीभूयाकर्णयामः । गतौ निकटे, ततः सूरिणा प्ररूपिते देवताविशेषस्वरूपे जीवादिषु च स प्राह-सर्वमिदमसम्बद्धमसत्त्वाद्, असत्त्वं च प्रत्यक्षगोचरातीतत्वाद्वियदरविन्दवत् । सत् हि न प्रत्यक्षगोचरातीतं भूतचतुष्टयवत् । गुरुराहभद्र ! किमिदं भवतोऽध्यक्षविषयातीतमुत सर्वासुमताम् ? आद्यपक्षे तावत् स्तम्भादिमध्यपरभागादीनामभावप्रसङ्गः, भवदर्शनस्यार्वाग्भागवर्तित्वमात्रग्रहणायैव व्यापारात्, नापि द्वितीयः पक्षः, तस्याप्यसिद्धत्वात्, तत्सिद्धौ तवैव सर्वज्ञजीवतासिद्धेः देवताविशेषजीवादिप्रतिषेधानुपपत्तिः, जीवे सति बन्धादीनां सूपपादकत्वात् । इत्यादिना वादेन निराकृतो जातसम्यग्दर्शनपरिणामः स प्राहभगवन्नेवमेव, नष्टो मे मोहपिशाचो युष्मद्वचनमन्त्रैः केवलं कुलक्रमायाता अस्माकं नास्तिकता, सा कथं मोक्तव्या ?, गुरुराह-भद्र ! न किञ्चिदेतत्, सति विवेके किं कुलक्रमायातो व्याधिर्दारिद्र्यं वा न त्यागार्हमिति ?, किञ्च कुलमकुलं वा प्राणिनामेकाकिनामेव अनादौ भवे भ्रमणात्सर्वकुलेषूत्पाद-सम्भवाच्च । ततोऽसौ सञ्जाततत्त्वनिर्णयः प्रतिपद्य श्रावकधर्मं, प्रतिपाल्य निरतिचारं, पश्चात्पुरुषान्तरासक्तया सूर्यकान्ताभिधया भार्यया पारणके दत्तविषो ज्ञातव्यतिकरोऽप्यचलितचित्तः समाधानेन मृत्वा समुत्पनो वरविमानाधिपतिभावेन ॥१०१।। टीमार्थ :__पुण्यै ..... भावेन ।। पुरातमiतरमा धायेसा, पुश्यथी प्रेशयेता गुरी पर्युपासना रे છે, એ પ્રમાણે ગાથાના અંતિમ પદ સાથે સંબંધ છે, કોણ કરે છે ?=કોણ ગુરુની પર્યાપાસના કરે છે? એથી કહે છે – ભવ્ય જીવો=નજીક છે મોક્ષ જેમને એવા જીવો, અને તેઓ અહીં=લોકમાં,
SR No.022177
Book TitleUpdesh Mala Part 01
Original Sutra AuthorDharmdas Gani, Siddharshi Gani
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages374
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy