________________
૧૨૦
ઉપદેશમાલા ભાગ-૧ | ગાથા-૬૮ सवतरशिs:
अस्यैव दोषान् दृष्टान्तेनाहઅવતરણિકાર્ય :
આના જ દોષોને-અવિવેકવાળા જીવના જ મત્સર દોષોને દષ્ટાંતથી કહે છે –
गाथा:
अइसुट्टिओ त्ति गुणसमुइओ त्ति जो न सहइ जइपसंसं ।
सो परिहाइ परभवे, जहा महापीढपीढरिसी ।।६८।। गाथार्थ :
અતિસુસ્થિત છે, ગુણસમુદિત છે, એ પ્રમાણે મુનિની પ્રશંસાને જે સહન કરતા નથી, તે પરભવમાં પરિહાનિને પામે છે, જે પ્રમાણે પીઠ-મહાપીઠ ઋષિ. II૬૮ टी:
अतीवसुस्थितो मूलोत्तरगुणेष्वित्यतिसुस्थित इति । तथा गुणैवैयावृत्त्यकरणादिभिः समुदितः समुद्गतः प्रकाशसम्पन्नः सम्पूर्णो वा गुणसमुदितः इत्येवं क्रियमाणामिति गम्यते यः कश्चिन्न सहते न क्षमते यतिप्रशंसां साधुश्लाघां, स परिहीयते स्त्रीत्वादिप्राप्त्या हीनो भवति परभवेऽन्यजन्मनि, यथा महापीठपीठर्षी इति सक्षेपार्थः, विस्तरार्थः कथानकगम्यस्तच्चेदं
महाविदेहे गृहस्थपर्यायचक्रवर्तिवैरनाभाचार्यान्तेवासिनस्तल्लघुभ्रातरो बाहुसुबाहुपीठमहापीठा एकादशाङ्गधरा आसन् । तत्र बाहुः क्षयोपशमवशात् पञ्चशतिकगच्छस्य वैयावृत्त्यमकरोत् । सुबाहुर्मर्दनादिना खेदविनोदम्, इतरौ स्वाध्यायमिति । अन्यदा कस्मिंश्चित्प्रस्तावे तद्गुणानुत्कीर्त्य धन्यौ कृतार्थावेताविति श्लाधितौ बाहुसुबाहू गुरुणा, ततोऽद्यापि राजस्वभावं नैते मुञ्चन्ति येनात्मकृत्योद्यतावेतौ श्लाघयन्ति, न पुनः स्वाध्यायरतावावामिति जातमितरयोर्गुरुविषयं मनाक् चित्तकालुष्यं । तदवधीरणया विशेषतोऽनालोच्य कालं कृत्वा सर्वार्थसिद्धविमाने समुत्पद्य ततश्च्युत्वा तन्मनोदुष्कृतकर्मपरिणतिवशात् समुत्पन्नौ स्त्रीभावेन ब्राह्मीसुन्दरी चेति, वैरनाभबाहुसुबाहवस्तु तस्मिन्नेवोत्पद्य ततश्च्युत्वा ऋषभदेवभरतबाहुबलिभावेन जाता इति ।।६।।
शार्थ :___ अतीव ..... जाता इति ।। भूत-Gतर एमां सत्यंत सुस्थित मतिसुस्थित छ भने यावश्य:રણાદિ ગુણોથી સમુદિત અર્થાત્ સમુગત પ્રકાશસંપન્ન અથવા સંપૂર્ણ ગુણસમુદિત છે. આ પ્રકારે