________________
શ્રી લઘુક્ષેત્રસસમાપ્રકરણમ
x
१२३४
१
२
३
बीअचउक्के हयगय गोसकुलिपुवकण्णनामाणो । आयसमिंदगअओ-गोपुग्धमुहा य तइयमि ॥ २१५ ॥ हयगयहरिवग्धमुहा, चउत्थए आसकण्णु हरिकष्णो । अकण्ण कण्णपावरणु दीवो पंचमचउक्कमि ॥ २१६ ॥ उक्कमहो मेहमुहो, विज्जुमुहो विजुदत छट्ठम्मि । सत्तमगे दंतता, घणलट्ठनिगूढसुद्धा य ॥ २१७ ॥ एमेव य सिहरम्मिवि, अडवीस सबि हुति छण्पना । एएसु जुअलरूवा, पलिआसंखंसआउ नरा ॥ २१८ ॥ जोयणदसमंसतणू, पिट्ठकरंडाणमेसि चउसट्ठी । असणं च चउत्थाओ, गुणसीदिणवच्चपालणया ॥ २१९ ॥ पच्छिमदिसि सुत्थियलव-णसामिणो गोयमुत्ति इगुदीवो। उभओवि जंबुलावण, दु दु रवि दीवा य तेसिं च ॥ २२० ॥ जगइपरुप्परअंतरि, तह वित्थर बारजोयणसहस्सा । एमेव य पुवदिसिं, चंदचउकस्स चउदीवा ॥ २२१ ॥ एवं चिय बाहिरओ, दीवा अट्ठट्ट पुष्वपच्छिमओ । दु दु लवण छ छ धायइ-संड ससीणं रखीणं च ॥ २२२ ॥ एए दीवा जलुवरि, बहिंजोयण सडअट्ठसीइ तहा । भागावि य चालीसा, मज्झे पुण कोसदुगमेव ।। २२३ ॥ कुलगिरिपासायसमा, पासाया एसु नियनियपहूणं । तह लावणजोइसिया, दगफालिह उडलेसागा ॥ २२४ ॥
इति श्रीलवणसमुद्राधिकारो द्वितीयः