________________
શ્રી લઘુક્ષેત્રસમાસ પ્રકરણમ वट्टपरिहिं च गणिशं, अंतिमरखंडाइ उसु जिों च धणुं । बाहुं पयरं च घणं, गणेह एएहि करणेहिं ॥ १८७ ॥ विक्वंभवग्गदहगुण-मूलं वट्टस्स परिशओ होई । विक्वंभपायगुणिओ, परिरओ तस्स गणिअपयं ॥ १८८ ॥
ओगाहुउसू सुचिअ गुणवीसगुणो कला-उम्र होई । विउसुपिहुत्ते चउगुण-उसुगुणिए मूलमिह जीवा ॥ १८९ ॥ उसुवग्गि छगुणि जीवा-चग्गजुए मूल होइ धणु पिढे । धणुदुगविसेससेसं, दलिअं बाहादुगं होई ॥ १९० ॥ अंतिमखंडस्सुणा, जीवं संगुणिअचउहि भईऊणं । लद्धंमि वग्गिए दस-गुणमि मूलं हवइ पयरो ॥ ९९१ ॥ ‘जीवावग्गाण दुगे, मिलिए दलिए य होइ जं मूलं । वेअइढाईण तयं, सपिहुत्तगुणं भवे पयरो ॥ १९२ ॥ .. एअं च पयरगणिअं, संववहारेण दंसिअं तेणं । किंचूर्ण होइ फलं, अहिअं पि हवइ सुहुमगणणा ॥ १९३ ॥ . पयरो सास्सेहगुणो, होइ घणो परिरयाइसव्वं वा । करणगणणालसेहिं, जंतगलिहिआउ दट्टव्वं ॥ १९४ ॥
Madra
इति श्रीलघुक्षेत्रसमासप्रकरणे प्रथमो जंबूद्वीपाधिकारः
DIO
त