________________
५३
શ્રી લઘુક્ષેત્રસમાસપ્રકરણુમ
पणसयवट्टपित्तं तं परिक्खित्तं च परमवेईए ।
गाउदुगुच्चद्ध पित्त, चारु चउदार कलिआए || १३७ ॥
तं मझे अडवित्थर, चउच्च मणिपीढिआइ जंबूतरू । मूले कंदे खंधे, वरखयरारिट्ठवेरू - लिए || १३८ ॥
3
४
तस्य साहसाहा, दला या
૧
२
X
सोवण्णजायरुवा, वेरुलितवणिजं
૫
૫
पल्लवा कम ।
॥ १३९ ॥
सो रययमयपवालो, राययविडिमा य रयणपुष्पफलो । कोसदुगं उode, थुडसाहा विडिमविक्खंभो ॥ १४० ॥
थुडसाहाविडिमदीह- त्ति गाऊए अट्ठपनरचउवीसं । साहा सिरिसमभवणा, तम्माणसचेइयं विडिमं ॥ १४१ ॥
पुव्विल्ल सिज्ज तिसु आ - सणाणि भवणेसु णाढिअसुरस । सा जंबु बारसवे - आहिं कमसो परिक्खित्ता ॥ १४२ ॥
दहपउमाणं जं वि-त्थरं तु तमिहावि जंबुरुक्खाणं । नवरं महयरियाणं, ठाणे इह अग्गमहिसीओ ॥ १४३ ॥
कोसदुसएहिं जंबू, चउदिसिं पुव्वसालसमभवणा । विदिसासु सेसतिसमा, चउवाविजुया य पासाया ॥ १४४ ॥ ताणंतरेसु अड जिण - कूडा तह सुरकुराइ अवरद्धे । राययपीढे सामलि-रुक्खो एमेव गरुलस्स ॥ १४५ ॥
तीस सोल बारस, विजया वक्खार अंतरनईओ । मेरुवणाओ पुव्वा - वरासु कुलगिरिमहणयंता ॥ १४६ ॥
विजयाण पिहुत्ति सग - दुभाग बारुत्तरा दुवीससया । सेलाणं पंचसए, सवेइनइ पनवीससयं ॥ १४७ ॥
જા