________________
श्रीरत्नशेखरसूरिकृत — श्रीलघुक्षेत्रसमासप्रकरणम् ॥
वीरं जयसेहरपय-पट्ठिअं पणमिऊण सुगुरुं च । मंदु त्ति ससरणड्डा, खित्तविआराऽणुमुंछामि ॥१॥ तिरिएगरज्जुखित्ते, असंखदीवोदही ते सव्वे । उद्धारपलियपणवीस - कोडाकोडी समयतुल्ला
ऊ
॥२॥
कुरुसग दिणा विअंगुल - रोमे सगवार विहिअअडखंडे । बावण्णसयं सहसा, सगणउई वीस लक्खाणू
11311
ते
धूला पल्लेवि हु, संखिज्जा चेव हुंति सव्वेऽवि । ते इर्किक असंखे, सुहुमे खंडे पकप्पेह
11811
सुहुमाणु णिचियउस्से - हंगुलचउकोसपक्ति घणवट्टे । पइसमयमणुग्गह-निट्ठिअम्मि उद्धारपलिउ ति ॥५॥
पढमो जंबू बीओ, धायइसंडो अ पुक्खरो तइओ । वारुणिवरो चउत्थो, खीखरो पंचमो दीवो ॥६॥
वरदीवो छट्ठो, इक्खुरसो सत्तमो अ अट्टमओ । नंदीसरो अ अरुणो, नवमो इच्चा असं खिज्जा ॥७॥