________________
७७
-
श्रीसम्यक्हार. | गवंतनाशरीरनुसरखापणु तेहप्रतिमादेखिनेसाक्षातूनग वंतनेसंनारवानिशक्ति विषयकखायत्यागनापरीणामक राववानिकारणता तथाजातिस्मरणप्रमूखकेवलज्ञानपर्यं ततेउपजाववानिकारणताइत्यादिकअनेकगुणश्रीवितरा गनिप्रतिमामांहेसाक्षादिशेछेतोकेमकहेवायजेगणनथि ॥यदूक्तं॥प्रसमरसनिमग्नादृष्टीयूग्मप्रसन॥वदनकमलंक कामनिसंगशून्यंकरयूग्मपिधत्ये सस्त्रसंबंधिवंध्यतदास जगतिदेवो वितरागस्त्वमेव॥१॥प्रसमके०॥उपसमरस नेविषेनिमग्नके०॥ व्यापिरह्यांएहवां हेवितरागतारां नेत्ररुडां वलिप्रसनके ० ॥ निर्विकारीतारूं मखाकम ल ताहरो अंकके०॥ खोलोप्रेमदानेसंगरहितछे वलि तारुहाथजोडू शस्त्रसंबंधेशुन्यछे तत्तेहेतुमाटे तारि निर्विकारीप्रतिमात्राकारने हेतुएकरी के० ॥ तूंवित रागद्वेषरहितछं तेकारणमाटेश्रीवितरागनिप्रतिमाने कगुणेकरीनेसहितछे जेसम्यग्दृष्टिजिवहोय तेने तथा थोडानवमांमोक्षेजवू होय तेने अनेदबुद्धि श्रीतिर्थक रनिथाय तेत्राहायरुपकहिए एप्रथमत्राचारनिसंकित नो॥१॥ बिजोनिकंक्षितपरमतभिलाषरहितपूजामां इ त्यादिकाचार जिनपूजादिकबारव्रतमांजोडवाश्रदान के०॥श्रावकनेप्रथमके०॥मनुष्यप्रधानकारणतेजिननिपू जाछेते द्रव्यभावस्तवात्मिकंके॥द्रव्यस्तवनावरुपपूजा