________________
--
श्रीश्रात्मचिंतामणी. काशनो श्राघोपागेनथायजे उर्धअधोत्रिछोबीजोप्रदेश एकफरशेनहि जेपोतानात्रात्मप्रदेशवमेउपजतीवखतजे फरशेलाछे तेनातेजरहेपणाघोपानोप्रदेशनफरशे मा टेअचलकहिये तथाअमरकहिये एटलेशुनाशुभकर्मथ किरहित एटलेपापपुन्यजेनेकरवुनथी तथाशुनाशुनप्र देशथकिरहितकेहेतांजे पापपुन्यादिकनीवर्गणाश्रोत्राठ जेत्रात्मानेवलगेलीहती तेवर्गणाथकिरहितथया एटले सर्वकर्मरुपमेलहतो तेथकिरहितथया माटेअमरकहिये तथाअगमकहिये एटलेजेसिद्धपरमात्मानास्वरुपनिगम बीजानेबेनहि एतोएकज्ञानिगमजवस्तुने अहिंयांकोइकहे शेके ज्ञानिगमवस्तुएकहोछो तोज्ञानिबीजानेजेरुप होय तेकहकेनहि जाणताहोयतोकेहेज तेनोउत्तरजेपुरुष जाणेछे तेनेकेटलीकवस्तुकहेवाजोगछे केटलीककेहवा जोगनथी तेनुकारणसांनलोके जेवस्तुनाहेतुजुक्तिद्रष्टां तसंसारीकवस्तुनेलागुथाय तेकीिधामांबावे पणजेवस्तु नेसंसारीकहेतुद्रष्टांतलागुनथाय तेकीधामांनावे जेम संसारनेविषेघृतखावानोअभ्याससर्वमाणसनेछे अनेजे माणसघृतखाय तेनास्वादनिपणमालुमछे पणकोइएस्वा दनुस्वरुपपुछेके घृतनोस्वादकेबोडे तेवारतेकेहेवानीसा मर्थीकोइनी नहि शामाटेजेएनोकोइहेतुद्रष्टांतएनास्वा दजेवोपडखेदेखाडवानेछेनहि तेरीतेज्ञानीपुरुषसिद्धना
-