________________
श्रीश्रात्म चिंतामणी
६\७३
यांशब्दनयवालोसुतज्ञानवंत उपयोगीने श्रात्मामानेछे माटेहियांसमजवानुंए के शब्दादिकलणेनयमांधर्मर हयुंबे अनेत्यांतोप्रात्मानागुणजे मजेमप्रगटथाय तेमतेम उपरली नयावालो ते नेयात्मामाने माटेग्रात्मानोस्वस्वना वशुद्धउपयोगपणेग्रहणकरवो तेजधर्मबे एटलेहियां ज्ञानगुणविसीष्ट तेज्ञानस्वरुप समजवावास्ते हियां प्रमाणबतावीयेबिये तेप्रमाणनुस्वरुप कहियेछियेसकल न यनुंस्वरुप तथा सप्तनंगी नुंस्वरुप तथानिक्षेपानुंस्वरुपत थापक्षनुंस्वरुपइत्यादिक जेजे प्रकारशास्त्रमांकह्याछे तेते रुपने ग्रहतो सर्वधर्म नोजाण तेनेज्ञानकहिये तेज्ञानतंत्र माणकहिये ते प्रमाण नाकरताश्रात्मावे तेनेजपरमात्मा कहिये तेप्रत्यक्षादिप्रमाण तेचेतनस्वरुपमांप्रणमेलाछे प्रणामीतभवांनधर्मथी उत्पादवयपणे प्रणमवु तेमाटेत्र णामीकडे एद्रव्यस्वभावछे एटले श्रात्मापोतानास्वभाव मांजप्रणमे तेनेसहेजत्रात्माकहिये परनावमांप्रणमेतेने विभावीकच्यात्माकहिये.
हवेसहेजत्र्त्रात्मातेपोतानास्वरुपरमण रुपीमुर्ति नि रंजन निराकार अनंतज्ञानादिकगुणमय सदायरमणता स्वउपयोगी एवीरीतेजेवर्ते तेनेजिवत्वमुक्तकहिये एटले तेजिवमोक्षेश्रवश्यजाय तेमुक्तिनुस्वरुप किंचीतलखिये बिये जेा चौदराजलोकबे तेनाउपरनोचौदमोराजलोक
૫