________________
६७२
श्रीश्रात्मचिंतामणी.
चनउतराधेनजिमा तथाअवश्यकनीर्जुक्तिनेविषे जिवने ग्राहकशक्तिकहीछे एटलेकर्ता नोक्तापणपणजिवमांछे उक्तंच कसिएवनोक्ताइतिवचनात् लक्षणता १ व्यापक्ता २ आधाराधेयता ३ जिन्यजनकता ४ एत स्वार्थटीकामध्येकह्याछे तथाअगुरु १ लघुता २ विभुता ३ कारणता ४ कारजता ५ कारकता ६ एशक्तीयो नीव्याख्याविशेषावश्यकग्रंथमध्येछेनाउकतथाअनाउक शक्तिनाग्रंथ श्रीहरिभद्रसुरीक्रतभाउक प्रकरणएमध्ये एमकेटलोकशक्तियोजेनतरक अनेकांतजयपताका तथा सुमतिप्रमखग्रंथनेविषेछे तथाउर्धप्रचीयेशक्ति तरीज गप्रचीयेशक्ति२ घशक्ति ३ समचीतशक्ति ४ एस मतीग्रंथनेविषे इत्यादिकअनेकशक्ति तथाअनेकरुप जेत्रात्मानां तथाअनेकस्वभाव तथाअनेकलक्षण तथा अनेकगुणजेत्रात्मानाकह्याने तेग्रंथादिकशास्त्रजोयाथी समज्यामांत्रावे अथवाबहुश्रुतनीसेवाकरे तेनामुखथकी सांभलीनेसमज्यामांत्रावतेकारणमाटेजेनेत्रात्मस्वरुपस मजवानीखपहोय नेधर्मरुचीहोय तेग्रंथजोवानीखपकर जो नेबहूश्रुतनीशेवाकरजो एटलेजेज्ञानाउपियोगीहोय स्वस्वभावनीरमणतावालोहोय मंदकखाइहोय परभाव त्यागीहोय एवागुणवानगुरुहोय तेनीशेवाकरजो तोत मारुकारजथशे एटलेएनयअधिकारकडो एटलेअहि
-