________________
श्रीअात्मचिंतामणी.
फलमेवगुणफलगुण फलंचक्रियायानवती सम्यग्द निज्ञानचारित्रक्रियायास्त्वैकांन्तिकनाबाधसुखारपसि द्विगुणो।वाप्पतेएत्दूक्तंभवतीसम्यग्दर्शनादिकोवेक्रिया सिद्धिफलगुण॥नफलवन्यपरानुंसंसारीकसुखफलाभ्यास एबफलाध्यारोपानीफलेइत्यर्थ।
एटलेज्ञानदर्शनचारीत्रनी प्रणमनविनाजेक्रियाकरवी तेसर्वेफोकबे अथवाजेथकीसंसारीसुखप्राप्तथाय एटले देवताइंद्रचक्रवर्ती वासुदेवराजाशेठसाहूकार पुत्रकल त्रादीसुखनिपजे एवीजेक्रियातेसर्वेनिष्फलछे एवीरीतेए पाठछे एटलेभावनिक्षेपानाकारणविनात्रणेनिक्षेपानिष्फ लछे एटलेसंक्षेपमात्रनिक्षेपानोविचारकह्यो माटेअहियां शब्दनयतेत्रणेनिक्षेपाने अवस्तुजमानेछे एकभावनिक्षे पानेजवस्तुमानेछे तिनहं सदनियाणं अनथुएअनुजोग द्वारनवचनछे तथाएकएकनयनासोसोनेदथाय एमसा तनयमलीनेसातसेंनयनानेदथायजे एअनुजोगद्दारथकी अधिकारकह्यो.
हवेपुर्वकहेतां पुठलोनयतेनोविषयघणोजाणवो अने तेथीउपल्योनयतेपरीमीतविषयछे एटलेथोडोविषयछेस तामात्रनोग्राहकसंग्रहनय एटलेब्तीसत्तानेसंग्रहनयग्र हेत्रनेनिगमतेन्ताभाव अथवासंकल्पपणु अथवाअबता भावसर्वग्रह अथवासामान्यविशेषबन्नेग्रह एटलेएनयन