________________
श्रीवात्मचिंतामणी.
एटलेद्रव्यनिक्षेपोकह्यो.३
हवेभावनिक्षेपोकहियेबिये तेभावनिक्षेपानाबेनेदछे ए कागमीक बिजोनोअागमीक हवेत्रागमीककहेतांजेश्रा गमशास्त्रनोजाण वलीतेनाजउपियोगमांप्रवर्तेछे १ हवे नोत्रागमीकनावनिक्षेपोकहेतां जेरुपेत्रात्मातदवतजत्रा मानेउपियोगेप्रवर्ते अथवाज्ञानितेज्ञाननेजउपियोगेष वर्तेछे दर्शनितेदर्शननेउपयोगप्रवर्तेछे एमजेजेगुणतेगुण उपियोगसहितप्रवर्तेतदरुपहोय तेनेभावनिक्षेपोकहिये एटलेअनुजोगद्वारमांकयुंडे उबीनगोनावो एटलेउपियो गतेजनावछे एटलेनावनिक्षेपोकह्यो.४ ।
एजेचारनिक्षेपाकह्या तेमध्येत्रणनिक्षेपाधुरनाजेतेका रणरुपले अनेनावनिक्षेपोतोकारजरुपछे एटलेकारजवि नाकारणनिष्फल जेमचक्रदंडदोरो कुंभकार माटिनापं डविनाघटथायनहि माटेएकारजविनानिज्फल जोमाटी नोपंडहोयतो एकारणखपलागे तेमनावनिक्षेपाविनाधु रनात्रणेनिक्षपानिष्फलछे अनेभावनिक्षेपोनिपजतांप्रथ मनात्रणेनिक्षेपाप्रमाण नहितरअप्रमाण धुरनात्रणे निक्षेपाद्रव्यनयमांछे एकभावनिक्षेपो तेनावनयमांछेमा टेनावनयत्रणनिपजतांद्रव्यादि प्रवर्तीतेनिष्फल तेश्री श्राचारंगजिनीटीकामध्येकाछे तेलोकविजयनामात्र ध्ययननीटीकामध्ये तेलखियेछिये.