________________
३६२
श्रीरम्गमाला. क्तिथाकिरे। अरथक्रियातेनरकरै गरुगमथिबुधपाकिरे ॥०२॥ शरबशुभावपरजायधारो आधारभुतनिजेषेत्र लहियेरे॥मुनिहकमरागनिविलु येअधकारागैकहियैरे ॥चे०३॥ इतिपद ४२ संपुर्ण
रागबरवा।सुनजियारेतेरेशुनावैकुलके बसमसतसुभा वतेजाणोरे आपापणाषेत्रप्रदेशै आधारभुतबखांणोरे सुन०॥१॥सामान्यैनावैयेकसुनावछै बशेषभावअनेकसु भावीयेतोपरैवरणतिमैरमबो हवैकहूदरवैसुनाव॥२॥ श्रास्तित्वादिशर्बसुनावते गुणपरजायेकहियेरे॥शयेक परदेशेनाख्या आपत्रापणोयेत्रनेदकहियेरे ॥३॥ शर्ब परदेशतेभिन्नननाख्या पंमिरुपतेलहिये।परदेशप्रतेनं तरनविहोवे दरबेयेकस्वभावकहियेरे॥४॥ येमशरैबसुनु वपरजायनेदे दरबमैअनेकतेलाधैरे। मुनिहूकमरागनि बरवो स्वभावजाणेगुणबाधेरे॥५॥इतिपद४३संपुर्ण।
रागनीजजोटी॥नेदग्यानएचिदानंदको मेउनकुपीगणु ॥श्रांकणी॥त्रापापणोकारजनेदये सभावैनेदएकहिये। अगरुलघुपरजायनेदतेम भेदसनावतेलहिये ॥१॥जी मरअवस्तापलटे नेदस्वैनावतीहाजाणो॥अभेदसुभाव ग्रहणकरीने भेदस्वैभावजोनैबखांणो ॥२॥ तोगुणगणी सुनावनेमांही शंकरेबदोषेणैलाग|गुणपरजायनैकारण कारज लक्ष्क्षणलक्ष्क्षनागै ॥३॥ तेकारैणयेनेदग्यानछै
-
-