________________
श्रीरागमाला.
भंगीजाणो नित्यादीकबखाण ॥३॥ स्यातपदग्रीहीनैकहै ता दोशेण नेत्रायेकायमस्वरुपस्यादबादनो साचीग्या नेनीटेक॥॥येजाणोतेनेसरबेजाणो बीजातोविदाअभ्या| स॥मुनीहूकमचिदानंदमये रागनीमारेवेणप्रकास ॥५॥ इतिपद३०संपुर्ण॥
रागनीगोमी।स्वजातीमैत्रास्तिनास्तिपणो तीहांकहिने दाख॥त्रांकणीजीवेजीसजातीनाखां पंचवीजातीकहीये ॥ स्वैजोवत्रास्तिपणे परजीवनास्तीलहिये॥१॥ग्यानै ग्यानास्तिनाव दरसनादीनास्तीभावै॥स्वेगीनानते आस्तीनाव परगीनानतेनास्तीगावै ॥२॥त्रास्तिपणोते नास्तिनेहोवै नास्तिपणोतेपास्तीनैथावै॥आपणोगुणते परमेंनजावै परापणमेनाश्रावै ॥३॥ स्वजातीधर्ममायै रहवै परजीवनीनवीहोवै ॥ एमगुणपरजायादिसरबमै
आस्तिनास्तिजोवै॥४॥आस्तिनास्तीसरुपयेजाणो स जातीमैनाखु मुनीहुकमयेनीजसुभावमै रागनीगोमीयै दाखो॥५॥इतिपद ३१ संपुर्ण.
रागनीपुरबी॥ चेतननित्यसुभावसमजोनेनाइ चेतनः दोयफ्रकारनित्यसुभावै समजोएहबिचार॥ नचुतीनीत्यै तांजाणो परंमपरनित्यताधारी॥१॥सर्वदरवैमेएहैस्वैनाव अ तेहैनादोयैप्रकारौ। उर्धताप्रचियैप्रथमनाखो त्रिजक चीसारै ॥ २॥ येदरबसभावैनीतै उतपातवैयैदुजोनिते॥