________________
३५६
श्रीरागमाला.
बचननहिजाच॥२॥ जाणापणाथीभास्तीपणोए एकचने प्रवक्तब्यैजाणो॥ तेथीभांगोपांचमोकहिये श्रास्तिश्रवक्त ब्यबखांणो॥३॥ सरवैदरवमेभंगये जेमजीवमैनाखो।
जाणपणोसाचो रागनीसगराइदाखो॥४॥ई तिपद २८ संपूर्ण.
रागनीपर्ज॥अपनेरुपमैनांगोछंठो नास्तिअवैवव्यै जाण। परस्वभावअपनेरुपजे नास्तिभावैचीतठाण ॥१॥ अनजुगपतइहांकनैभाखु त्रास्तिनास्तिश्रवक्तव्यैसोय। येकदेशेस्वैपरजायै अर्पितभावैजोय ॥२॥ अनयेकदेश परजाय अपअर्पितनावबरीय। सदनावसदनावै स त्यसत्यकरीयै ॥३॥ एसर्वेप्रवक्तव्यैजाणो नांगोसात मोकहीयस्यादत्रास्तिस्यादनास्ति स्यादप्रवक्तब्यैलही य॥४॥ येसप्तभंगीबीशेषाविशेषै यह स्वैरुपकाहाणो॥भि नस्वरुपसप्तनंगीकेरो रतनाकरअवतार्कायजाणो ॥५॥ येसप्तभंगीसर्वदरवमै नित्यादिकनिबखांणो॥ मनीहकम स्यादबाद ये रागनीपर्जलखाणो॥६॥ ईतिपद२९संपूर्ण.
होजीयास्यादबादबीचार॥टेक॥ सप्तभंगीममुखपणेये भंगतीनबीचार। स्यादवास्तिस्यादनास्ति स्यादअवक्त व्यधार ॥१॥ आस्तिपणेबास्तिधर्म नास्तिपणेनास्ति धर्म॥जुगपदेउभीयेधर्मछै येस्यादवादमरम॥२॥ सामान | विशेषधर्ममेलाधे गुणपरजायमैजाण ॥ प्रतेकेप्रतकेसप्त