SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीमिथ्यालविध्वंसन. सम्यगज्ञानक्रियायोमा ज्जायतेमोक्षभाजन॥५६॥ प्रत्य क्षंचपरोक्षंचादेप्रमाणेतथामतअनंतधर्मकंवस्तु॥प्रमाण विषयास्त्विहा५७॥ अपरोक्षतयाऽर्थस्याग्राहकंज्ञानमीह सं प्रत्यक्षमितरंज्ञेयं ॥ परोक्षग्रहणेक्षया॥५८॥ एटलेजीनसासननमुलका एटलेजैननादेव केवाछे जीनेंद्रो केहेतांजीननामसामानकेवली तेमांहेइंद्रसमा नएवातीर्थकरपरमात्माते देवछे तेरागद्वेषे करीनेवर्जि तछे महामोहमलकेतां मोहराजानेहणीनेकेवलज्ञान केवलदर्शनपाम्याछे माटेमोहतथारागद्वेशने जीतेतेनि मक्तिथायपण ते विनाकांइमक्तिहोयनहि तथासरासुर इंद्रेपुजीततेशामाटेके सदभुतार्थ केहेतांजथारथपरुपक छे तथाकृतकर्मकेहेतां पुर्वेशनाशुभकर्मकरेलां तेनोक्षय करिनेसंप्राप्त केहेतांपाम्याछे परमपदकेहेतांमुक्तिप्र तेएटले करयांकर्मभोगव्या विनाछुटेनहि अनेशुभाशु कर्म क्षयकरयाविना मुक्तेजायनहीं माटे कोइनाथी कोश्नी मुक्ति थती नथी तथा मुक्तितोज्ञानने विशे ले तत्रज्ञानादिधर्मेभ्यो केहतांज्ञानदर्शन चारित्र प्रादे धर्मका तेधर्म निन्नानिन्नकेहेतां नेदतथाअभेदएट लेजीवादीनवतत्खनुवर्णववुतेनेदधर्मकहिये तथाश्रात्मद्र व्यनुजेगुणपरजायसहितकेहेवु तेअभेदधर्मकहिये तथा क्वलाश्लोकोमा एनवतत्वनोविवरोजे तेनवेतत्वजीनसा
SR No.022174
Book TitleAdhyatma Prakaran
Original Sutra AuthorN/A
AuthorHukammuni, Hirachand Vajechand
PublisherHirachand Vajechand
Publication Year1880
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy