SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ श्रीमिथ्यात्वविध्वंसन. नाउत्तरमांएवुकहयुछेजे कोणमुलेकरिने प्रभुपासथीम क्तिवेचाथीलशो एटलेबोधबीजकांइदिधुश्रावतुंनथी त थाश्रीहरिनद्रसुरिजिकृत खटदर्शनसमचय ग्रंथनेविशे एकमुछेके रागद्वेषनातजवाथकि तथाज्ञानदर्शनचारि नाअाराधनथकिमक्तिमले ॥उक्तंच॥ जिनेंद्रोदेवतातत्र॥ रागद्वेषविवर्जितः॥ हत मोहमहामल्लाकेवलज्ञानदर्शनः॥४७॥सुरासुरेंद्रसंपूज्यः॥ सदनतार्थप्रकाशकःकृष्ण कर्मक्षयंकृत्वा॥संप्राप्तःपरमंप दं॥४८॥जीवा १ जीवौ २ तथापुण्यापाप ४ माधव ५ संवरौ६॥बंधो ७विनिर्जराट मोक्षौ९॥नवतत्वानितन्म ते॥४९॥ तत्रज्ञानादिधर्मेभ्यो। निन्नानिनोविवर्तिमान।। शुभाशुनकर्मकर्ता॥ भोक्ताकर्मफलस्यच ॥५०॥ चैतन्य लक्षणोजीवों ॥यश्चैतद्विपरीतवान्॥अजीवः२ ससमा ख्यातः।पुण्यं ३ सत्कर्मपुद्गलाः॥५१॥पापं४ तद्विपरतिं तु॥मिथ्यात्वाद्यास्तुहेतवः॥ यस्तैबंधःसविज्ञेय। आश्रवो सौ५जिनशासन॥५२॥संवरहस्तन्निरोधस्तु।।बंधोजी वस्यकर्मणअन्योन्यानुगमात्माच॥यःसंबंधोद्वयोरपि । ५३॥बदस्यकर्मणःसाढो।यस्तुसानिर्जरामताटाप्रात्यंति कोवियोगस्तु॥देहादेर्मोक्ष उच्यते॥५४॥एतानिनवतत्वा निायःश्रदत्तेस्थिराशयासम्यक्तज्ञानयोगेन।। तस्यचारि योग्यता॥५॥तथाभब्यत्वपाकेनायस्यैतत्रितयंनवेत् - maal ४3
SR No.022174
Book TitleAdhyatma Prakaran
Original Sutra AuthorN/A
AuthorHukammuni, Hirachand Vajechand
PublisherHirachand Vajechand
Publication Year1880
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy