________________
श्रीज्ञानविलास. .. १७५ ज्ञानिशिशकंपाविने उत्तरदियेउदार॥२॥श्रोतासुणजोवा तए एकाग्रहकरिचित्त धर्मअर्थनेजाणवा चरचानिनलि रित॥२॥निंद्राप्रमाददूरकरी करोविनावनेदूर जिवस्वरु पनेधारवा थइजात्रोतमेसुर॥३॥ढाल१५मी॥इडरआंबा प्रांबलीरेएदेशिामाखेसदगुरुसांभलोरे जिवस्वरुपविचा र मोहदशादरेकरोरेजेहाथिबहुविकार॥१॥प्राणीतुमेसुणो जिवविचाराएत्रांकणी|बोलेछेतेकोणछेरे तेहिजचेतनराय तववलतुतेबोलीयोरे आकाशतत्वतेथाए॥प्रा०२॥शब्दक रणाकाशछेरे पणनविउचारणजोय घनशब्दथीसमझे नहिरे समझेउच्चारणथीसोयाप्रा०३॥तलमाहिजेमतेल छेरे कुसुममाहिजेमवास काष्टमांहेजेमवह्मीछेरे पाषाणमां धातुविलास॥प्रा०४॥तेमजीवजडमारह्योरे लोलिभुतए कमेक सुखदूखतेथीअनुनवेरे पणछेजुदोछेक॥प्रा०५॥त वकहजोजिवछेरे नाहानामोटाकम पृथ्वीत्रादिगतीविषेरे उच्चारणनहितेमाप्रा.६॥एथ्वीत्रादिगतिविषेरे रसइंद्रीन हिधार तेथीउच्चारणनहिरे हानीद्धिसार॥प्रा०ाजिव विनावधेनहिरे सुकुकाष्टजोय जिवहोयतपल्लवहोवेरे तेका रणजिवसोय ॥प्रा०८॥नाहानामोटागतिथकीरे विभावथ कीतेथाय बालजिवसमझेनहिरे ज्ञानिमनसोहाय॥प्रा०९ तृणमाहिजेमघृतछेरे पणनविसमझेबाल दूधमांहिघृत भाषतारे सर्वेनेरुचेनिहालाप्रा.१०॥तृणविनादुधक्यांहां
-
-
-