________________
અધ્યાત્મમતપરીક્ષા ગાથા-૧૨
ये तु श्रामण्यपरिणतिं प्रतिज्ञायापि जीवितकषायकणतया समस्तपरद्रव्यनिवृत्तिप्रवृत्तस्वभावप्रवृत्तिरूपां शुद्धोपयोगभूमिमारोढुं न क्षमन्ते ते तदुपकण्ठनिविष्टा एव तदुत्कण्ठुलमनसोऽपि शुद्धात्मवृत्तिमात्रेणावस्थितेष्वर्हदादिषु तन्मात्रावस्थितिप्रतिपादकेषु च प्रवचनाभियुक्तेषु भक्तिवासल्याभ्यां तावन्मात्ररागोपनीतपरद्रव्यप्रवृत्तिपरिवर्तितशुद्धात्मवृत्तयः शुद्धात्मानुरागयोगरूपं शुभोपयोगमातिष्ठमाना गौणमेव चारित्रमुपलभन्ते न तु मुख्यम् । अतस्तेषां या काचन वन्दननमस्करणाभ्युत्थानानुगमनप्रतिपत्तिश्रमापनयनादिका शुद्धात्मानुरागयोगिना ( ? तया) शुद्धात्मवृत्तित्राणनिमित्तानुजिघृक्षापूर्विका दर्शनज्ञानोपदेशशिष्य ग्रहणतत्पोषणजिनेन्द्रपूजोपदेशरूपा च सरागचर्या सा नैव शुद्धोपयोगचर्यया समुच्चीयते केवलमन्वाचीयत एव । तदुक्त प्रवचनसारे
(१) समणा सुद्धवजुत्ता सुहोवजुत्ता य होंति समयमि । __तेसु वि सुद्धवजुत्ता अणासवा सासवा सेसा ॥ (३-४५) (२) धम्मेण परिणदप्पा अप्पा जदि सुद्धसंपओगजुओ।
पावदि णिव्वाणसुहं सुहोवउत्तो व सग्ग सुह ॥ (१-११) (३) अरहन्तादिसु भत्ती वच्छलदा पवयणाभिजुत्तेसु ।
विज्जदि जदि सामण्णे सा सुहजुत्ता हवे चरिया ॥ (३-४६) (४) वंदणणमंसणेहिं अब्भुठाणाणुगमणपडिवत्ती ।
समणेसु समावणओ ण प्रिंदिआ रायचरियंमि ॥ (३-४७) (५) दसणाणुवदेसो सिस्सग्गहण च पोसण तेसिं ।
चरिया हि सरागाण' जिणिंदपूओवदेसो य ॥ (३-४८) (६) अवकुणदि जो वि णिच्च चादुव्वण्णस्स समणसंघस्स ।
कायविराहणरहिद सोवि सरागप्पहाणो से ॥ इति (३-४९) કહેવાય છે. આ શુભ પગી જીવે શુદ્ધાત્મમાં જ સ્થિર થઈને રહેલા શ્રી અરિહતા દિને વિશે ભક્તિ અને એવી શુદ્ધાત્મસ્થિતિ માત્રને ઉપાદેય જણાવનારા એવા પ્રવચનાભિયુક્ત એટલે કે આપ્તજનતુલ્ય છે (શુદ્ધ પગને આરાધનારા જીવો) વિશે ભક્તિભાવ અને વાત્સલ્ય રાખે છે, આટલા જ અંશના રાગથી તેઓની પારદ્રવ્ય વિશે પ્રવૃત્તિ થાય છે અને તેથી એ શુદ્ધાત્મતત્વ અંગેની સ્થિરતાથી કંઈક ચલિત થઈ (१) श्रमणाः शुद्धोपयुक्ताः शुभोपयुक्ताश्च भवन्ति समये । तेष्वपि शुद्धोपयुक्ता अनास्रवाः सास्रवाः शेषाः ।। (२) धर्मेण परिणतारमा आत्मा यदि शुद्धसंप्रयोगयुतः । प्राप्नोति निर्वाणसुखं शुभोपयुक्तो वा स्वर्गसुखम् ॥ (३) अहंदादिषु भक्तिवत्सलता प्रवचनाभियुक्तेषु । विद्यते यदि श्रामण्ये सा. शुभयुक्ता भवेच्चर्या ॥ '
वैदननमस्करणाभ्यामभ्युत्थानानुगमनप्रतिपत्तिः । श्रमणेषु श्रमापनयो न निन्दिता रागचर्यायाम ॥ (६) दर्शनशानोपदेशः शिष्यग्रहणं च पोषणं तेषाम् । चर्या हि सरागाणां जिनेन्द्रपूजोपदेशश्च ॥ . : ६ उपकरोति योऽपि नित्यं चातुर्वर्णस्य श्रमगसंघस्य । कायविराधनरहितं सोऽपि सरागप्रधानः स्यात् ।।