________________
૫૧૨
तित्थयरा तप्पियरो/३३२ [बोधप्राभृतटीका-३२] तिहि ठाणेहि वत्थ/८६ तुल्ले तणुजोगत्ते ५२ तेयाकम्माण पुण/४०० तेसि देसण नाण०/४१४ तो तं कत्तो भन्नइ/१८६ तो मुअइ नाणवुदिठं/५३ - थोवाहारो थोवभणिओ/३०७ दसणाणुवदेसो सिस्स०/२७ दव्यं माण पूरिअं/३२७ दव्वजिणा जिणजीवा/१५५ [चैत्य० भा० ५१] दाणाइ पराणुग्गह/१२३ दासेण मे खरो की ओ/१८० दितस्स लभंतस्स व/३१३ दुगतिगचउक्कपणग/७३ दाहि वि णएहि णीय/१९२ धम्मं रक्खइ वेसो/८९ धर्माधर्मक्षये मोक्षः/१३९ धम्मेण परिणदप्पा/२७ न किर समुग्घाय/२६६ नखोः केशा रदाश्चा०/३२१ न जातु कामः कामानां/४७१ नणु तन्न जहोवचियं/२९१ न दातुं नोपभोक्तुं च/१३१ नाऊण वेणिज्ज/२६६ नाण' अत्थ तगर्द २४५ नाण' च दसण चेव/४०३ नाण पयासयं सोहओ/१८४ नाण परंपरमण तराउ/१८२ नाण सविसयणिययं/१६९
नाणकिरियाहि मोक्खो/१७१ नाणाभवाणु भवणा०/२८९ नामुक्त क्षीयते कर्म/२४२
[ब्रह्मवैवर्त पुराण उत्तर० ४/८१/५५] निरभिस्संग चित्त ३६० नो कप्पइ निग्गथीए/४३३ नोसुयकरणे गुणमुं०/३६६ पइसमयकज्जकोडी/३९९ पंचाशीतिर्जरद्वस्त्र०/२५२ पंचेव आणुपुत्री/२२१ पज्जसन्निसु बार/३७९ पञ्चमुष्टिभिरुत्पाट्य/१४१ पडि० चउहि सण्णाहि/२२९ पढमं नाण' तओ दया/१६८ पढमा उवस्सयंमि/७८ पत्तं पत्ताबन्धो/७३ . पत्ता य कामभोगा/४७२ पत्तेयबुद्धकरणे/१०० पत्तेयमभावाउ/१७३ पयडीण अण्णासुवि/२१८ परमरहस्समिसीण/१४६ परिजवणाई किरिया/१८६ परिणामादो बन्धो/४० परियाय परिसपुरिसे/१६२ परियायबंभचेर/१६२ परिहारत्थ पत्त/३३ पव्वज्जा सिक्खावयं/७६ : प्रमाणप्रतिपन्न/१९० पारंपरप्पसिद्धी/१७२ पावाउ विणिवत्ती/१६८ पिल्लिज्जेसणमिक्को/४९६ पुण्णफलं दुक्ख चिय/१३८ ।