________________
॥१०॥
अत्रचेदमुदाहरणं-क्वचिन्नगरे केनचित् म्लेबाचरिणा मलिम्बुचेन कस्यचिविणपतेर्वेश्मनि रात्रौ छात्रं अष्टपत्रपद्माकारं पातितं निःकृष्टश्चार्थसारः-प्रनाते च स्वकर्मणा विस्मयमागतः स च शुचिशरीरः कृतशिष्टलोकोचितनेपथ्यश्च तदेशमागतो जनवादं श्रोतुमारब्धः-" अहो कुशलता धृष्टता च चौरस्य य इत्यं प्राणसंकटस्थानप्रविष्टोपि व्युत्पत्तिमान् वर्त्तते." .. प्रहृष्टश्चासावतीव समागतश्चात्रांतराने कर्षकः स्कंधारोपितकर्षणोचितकुशीयूपादिसामग्रीस्तदर्शनार्थं. दृष्ट्वाचोक्तमनेन—“ किं शिक्षितस्य करमिति” ? श्रुतं तस्करण-रुष्टश्च मनसा-अग्नो गृहीतशस्त्रस्तदनु मार्गेण-गतः क्षेत्रं-गृह
हां आ उदाहरण :-कोक नगरमा कोइक म्लेच्छोना आचारवाळा चोरे कोइक पैशादारना घरमां राते अष्टदळ कमळना आकारे ख तर पामीने कीमती माल चोर्यो. मनाते पोताना ते कामयी विस्मय पामीने ते न्हाइ धोइ सारा माणसने ये ग्य कपमा पहेरीने ते ठेकाणे आवी लोकोनी वाणी सांजळवा मांड्यो. लोको कहेवा बाग्या के “ आ चोरी करनार चोरनी हुश्यिारी अने निमरता जुवो के जेणे आवा पागना जोखममा पेशीने पण आवी चतुरा
श्री उपदेशपद.
है वतावी छे."
. तेयी ते खूब राजी ययो. एवामां त्यां खने खोयो तथा दांता वगेरे खेमनो सामान बने एक खेडुत ते जोवा आव्यो. तेणे जोड़ने कयु के शीखेलो करी शके तेमां शुं नवाइ छे ? ते वात चोरे सांनळी एटले गुस्से या हथीयार बइ तेनी पाउळ पड्यो पड्यो तेना खेतरमा पहोच्यो. त्यां तेणे तेनो चोटलो पकझी कयु के तने मार मारीश. खेकुते का