SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ॥ ३२० ॥ यसीति. " पृष्ठौ च तौ तेन कथितं च ताभ्यां सर्वं यथावृत्तं गुरुणा च णितं - कथं त्वया तस्य मरणमादिष्टं ? स प्राह - घट विपत्तिदर्शनात्, द्वितीयेन चोक्तं- “त जाये य तज्जायं इत्यादिश्लोकमुच्चार्य एवं — घटो नूमेरेव सकाशात्पन्नो भूम्या एव च मिलितः - एवं स पुत्रो मातुरेव सकाशात्पन्नो मातुरेवच मिलित इति नितं मयेत. " तश्चासौ गुरुणा यथा न नाहमपराध्यामि किंतु जवत एव प्रज्ञाजाड्यं यो विशेषादिष्टमपि न निमित्तशास्त्ररहस्यमवबुध्यसे, किं न श्रुतं त्वया सूक्तमिदं यथा . " वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जमे - ननु खलु तयोर्ज्ञाने शक्तिं करोत्यपति वा, नवति च पुनर्भूयान् नेदः फलं प्रति तद्यथा - प्रभवति मणिविग्रा शास्त्रनुं रहस्य केम शीखवता नथी ? त्यारे गुरुए बन्नेने पूछ जोतां बन्ने जाए बनेली हकीकत कही. गुरुए कर्तुं के तें तेनुं मरण शा उपरथी कछु ? ते बोल्यो के घमो जागी पड्यो ते जोवाथी. त्यारे बीजाए पण तेज श्लोक बोलीने क के घको माटीमाथी पेदा थइ माटीने जड़ मळ्यो एम ते पुत्र मातामांयी उत्पन्न थयो अने माताने मळयो एम में नियि कर्यो. त्यारे गुरु पेक्षा शिष्यनेकधुं के जला माणस, मारो एमां कशी वांक नथी पण तारीज, बुद्धिनी जस्ता छे जेथी तुं खुलासा साये जाणावेला निमित्तशास्त्रना रहस्यने समजी शकतो नथी. शुं तें आ सूक्त नयी सांजळ के 66 गुरु प्राज्ञ तथा जमने सरखी रीते विद्या आपे छे खरा पण तेमनी समजशक्तिने वधारी घटामी श श्री उपदेशपद.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy