SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ॥ ३२५ ॥ स्थितावासाते तावदेकया स्थविरया जलभृतहस्तघटया संपन्ननैमित्तिकसुतत्वज्ञानया चिरप्रोषित प्रियपुत्रया तदागमनं पृष्टौ - " कदा मे पुत्रः स्वगृहमायास्यतीति. " तस्मिंश्च ऋणे पृवाव्यप्रायास्तस्या हस्तात् स घटो भूमौ पतित्वा जग्नः नणितं चैकेन – “ तज्जाए य तज्जायं तन्निने य तन्निनं ” – इत्यादिश्लोकमुच्चार्य यथा - मृतस्ते पुत्रः, कथमन्यथायं सद्य एव घटजंगो जायेत इति . " द्वितीयेन तु प्रतिपादितं यथा ग वृद्धे, सांप्रतमेव स्वगृहमागतस्तिष्ठति तेऽसौ पुत्रः गता च सा. दृष्टपुत्रा च तुष्टा चेतसि वस्त्रयुगलकं रूपकांश्च गृहीत्वा सगौरवं सत्कारितोसौ द्वितीयः सिद्धसूनुस्तया. इतरश्चादेश विसंवादा लिनूतो गुरुमुपस्थितो निगदति यथा " किं न मम इतरतुल्यं सनक्तिकस्यापि निमित्तशास्त्रसद्भावं कथ hi निमित्ताने ओळखी लांबा वखतथी परदेश गएला पुत्रनी खबर पूछी के क्यारे मारो पुत्र घेर आवशे ? हवे ते क्षणे पूछ्वामां ते व्यग्र वनी तेथी तेना हाथमांयी ते घको भूमि पर पकी जांगी गयो. त्यारे तेमांनो एक बोली उठ्यो के " ते यतां ते याय अने तेना जेवं थतां तेना जेवं याय " - एम श्लोक डे, माटे तारो पुत्र मरी गयो छे नहि तो आम आ चिंतो घमो केम जांगे ? aaja बुढी, जा, तारो पुत्र हमणांच घरे प्रावेलो छे. या सांजळी ते घरे यावी के पुत्र जो खुशी यइ बे कपम अने रुपिया लइ ते बीजा सिद्धपुत्रनो सत्कार करवा लागी पहेलो सिद्धपुत्र पोतानो - देश जुठो पड्याथी किलखो पकी गुरु पासे आवी कहेवा लाग्यो के हुं जक्तिवाको छतां मने तमे बीजाना जेवं निमित्त श्री उपदेशपद.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy