________________
॥३१७॥
नमः श्रुतदेवतायै. अथ वैनयिकीज्ञातानि वित्रियंते. वेणझ्याइ निमित्ते-सिद्धसुया हत्थिपयविसेसोत्ति, गुम्विणिदाहिणपुत्ते-थेरी तज्जायणाणादी. ॥ ७॥
(टीका)—वैनयिक्यां बुद्धौ निमित्ते इति झारपरामर्शः . सिद्धसुयत्ति कस्यचित् सिद्धपुत्रस्य पार्श्वे छौ सुतौ-पुत्ता य सीसा य समं विहत्ता-इति वचनात् शिष्यावित्यर्थः निमित्तशास्त्रं शिक्षितौ, अन्यदा च तृणकाष्ठाद्यर्थमटव्यां प्रविष्टौ. दृष्टानि च तान्यां तत्र-हत्यिपय विसेसोत्ति-हस्तिपदान्यादिष्टश्चैकेन विशेषो, यथा—हस्तिन्या एवैतानि. कथं ज्ञायते इति चेत् ? कायिकोत्सर्गविशेषात्. सा च काणा—एकपा
धैन तृणानां खादनादिति. तथा गुब्विाणिदाहिणपुत्तत्ति तत्र च कायिकोत्सर्गविशेषाहोय तो ते रकम आप, अने नहि सांजळी होय तो बाखनु खोरुं आप. आ रीते ते सिद्धपुत्ररूप वीजा धृतं तेनी बुदिने हरावी छळना करी.-औत्पत्तिकोबुद्धिनां उदाहरणो पूरां थयां.
श्रुतदेवताने नमस्कार थाओ. ___ हवे वैनयिकीनां उदाहरणो वर्णवीए छीए.-वैनयिकीमा निमित्तनी ए वात जे के सिझना चेलामांना एक हायीनां पगला जोइ विशेष कही बताव्यु तथा कयं के तेना पर एक सगर्जा स्त्री डे, तेनुं जमणु पगबु जारी होवाथी ते पुत्र जणश. वळी. एक मोशीने तेनो पुत्र आव्यानी तेणे खबर आपी वगेरे. ७ __टीका-वैनयिकी बुद्धि पेठे निमित्तधारमा ए वात छे के कोई सिद्धपुत्रना पासे बे सुत एटझे चेझा हता के
श्री उपदेशपद.
1