________________
1.
. सयसहसत्ति घारे शतसहस्री लक्षप्रमाणधनवान् कश्चितः समासीत्. तेन च अनव्वखोरंमि लोगडंजणया इति “ यः कश्चिदपूर्व किंचन मां श्रावयति तस्याहं खोरकं वदाव्यमूल्यं कच्चोलकमिदं ददामि.”–एवं च लोकं मंजयितुमारब्धः-यतो यः कश्चिदन्निनवकाव्यादि श्रावयति तत्रापि स " पूर्वमेतन्मे” इति मिथ्योत्तरं कृत्वा तं विलक्षी करोति, प्रवर्तितश्चात्मनि प्रवादो यथाहं सर्वश्रुतपारग इति. श्रुतश्चैष वृत्तांतस्तत्रस्थेनै केन सिद्धपुत्रेण. तत्कालोत्पन्नबुधिना च तेन तदग्रतो नूत्वा पक्तिं, यथा
तुज्क पिया मह पिनणो-धारे अणूणयं सयसहस्सं, जश् सुयपुव्वं दिजन-अहन सुयं खोरयं देहि. एवमनेन प्रकारेण तदन्यधूर्तेण सिहपुत्ररूपेण उखना बुद्विपरित्नवरूपा तस्य कृतेति. (७) समाप्तान्योत्पत्तिकीबुद्धिज्ञातानि. (७)
टीका-शतसहस्रकार ते एम के कोइ लपति धूरी हतो तेणे जणाव्यु के जे कोइ मने कंश अपूर्व सजलावशे तेने हं लाख मूलनुं आ कचोळु आपीश-एम कही ते लोकोने उगवा लाग्यो एटलेके जे कोइ नवं काव्य वगेरे तेने संजळावतो तेने कहेतो के ए तो मारी पासे प्रथमथीज ने एम खोटो नत्तर आपी तेने विलखो पामतो, अने पोताना माटे
ते एवो बुमाटो नमामतो के हुं सर्व शास्त्रनो पारंगत बुं आ वात त्यां रहेला एक सिमपुत्रे सांनळी, त्यारे तेने तरत अ68 कम ऊपनी ते प्रमाण ते तेना आगळ हाजर थर आ रीते बोल्यो के
तारो बाप मारा बापनी बरोबर एक लाख ( सोनाम्होर) उधारी लावेलो . जो आ वात तें पूर्व सांगळी
श्री उपदेशपद.