________________
॥ ३९४ ॥
अप्पस्स गाण्या. ॥ ए ॥
( टीका ) - इचाइ महंति द्वारपरामर्शः - किल्ल कवचिन्नगरे कस्यचित्कुayकस्य पत्नी नर्तृमरणे रंडेति वैधव्यमनुप्राप्ता. सा च - परिणत्ति पत्युर्भर्तुः संबंधि यद्वृत्तिप्रयुक्तं धनं लोकस्य च देयत्वेन ऋणतया संपन्नं तद्ग्राहयितुमारब्धा, न चासौ किंचिल्लते, सर्वपुरुषापेचत्वात्सर्वसज्यानां जणितं च तया तस्य पत्युर्मित्रं ययोद्ग्राहयाधमर्णलोकान् मे वित्तं जणितं च तेन “ कोत्र मे जागः ? " याच सरल स्वभावमवलंब्य निगदितं “ उग्राय तावत् पश्चाद्यते रोचते तन्मे
त
दयास्त्वमिति."
उद्माहितं च तेन तत्संर्व. जागवेलायां च- - असाहुत्ति असाधौ वंचके -
जाग करावी नानो जाग ते मित्रने पाव्यो. ए
टीका. - इच्छाए मोडं ए घारमां ए बात छे के कोइ नगरमां कोइ कुलीन माणसनी स्त्री जर्तार मरी जतां विधवा थइ. ते जतीरे वेपारमां जे धन जोमेयुं ने लोकोने धीरेलुं होवाथी लेणा तरीके नीकल्युं ते ऊघराववा मांगयुं, पण सघळी दाद माणसनेज मळी शके एम होवाथी तेणी कं मेळवी शकी नहि. त्यारे तेलीए पोताना पतिना मित्रने कां के मारुं धन जे लेणदारो पासे छे ते उधरावी आपो. तेणे कां के मने तेमां शो जाग आपशो ? त्यारे तेलीए सरल जावी कां के उघरावी तो ब्यो, पछी तमने रुचे ते मने पजो.
तेणे ते वधुं उघरान्युं. बाद जाग वखते ते लुच्चाइ करी थोमोज जाग देवा लाग्यो एटले दरबारमां तकरार
श्री उपदेशपद.