________________
-खरिचीवरमाह जमाही. ॥ १० ॥
(टीका) निक्खुमिवि एवंचियत्ति निवाविति झारपरामर्शः-एवमेव प्राम्यज्ञातवत् केनापि निकुणा कस्यचित्पुरुषस्य संबंधिनो न्यासस्यापद्वः कृत इत्यर्थः . ततस्तेन वंचितपुरुषेण जुयंग इति जुजंगानां द्यूतकारिणां निवेदितं यथायं रक्तपटो मदीयं निक्षेपकमपक्षप्य स्थित इति. ततस्तैस्तस्योपरि कृपां कुर्वाणैराद्यबुद्धिसहायैः-तव्वेहनासत्ति तस्य निदोषं कृत्वा रकतपटैर्भूत्वेत्यर्थः तस्यैव निदोः समीपे गमनं कृतं, नणितश्चासौ यथा___ वयं तीर्यवंदनाथ गमिष्याम इत्येनमस्मदीयं सुवर्ण निक्षेपकं गृहाण, प्रत्यागतानामस्माकमर्पयस्त्वमिति. एवं च ते यावदर्पयितुमारब्धा न चार्पयंति तावजेनी करी. १००
टीका-निकुधारमा पूर्वना दृष्टांत माफक कोइक जिकुक कोइ माणसनी थापण ओखवी. त्यारे ते माणसे जुगारीओने जणाव्यु के आ गेरुकीओ मारी थापण ओलवी बेगे छे. त्यारे तेआए तेना पर कृपा करी औत्पत्तिकीबुदिया जगवो वेष पहेरी बावा वनीने ते निक्कु पासे गया अने तेने आ रीते कहेवा लाग्या.
अमे तीर्थ वांदवा जशं, एथी करीने अमारु सोनु तुं थापण तरीके राख अने पाला वळीये त्यारे अमने आपजे एम कही तेओ आपवानी तैयारी करवा लाग्या पण हजु ते तेमणे आप्युं न हतुं तेटलामा ते उगायला माणसे संकेत प्रमाणे ते दरम्यानमा आवीने पोतानी थापणनी मागणी करी के हे निकु, मारी पहेलां बीधेली थापण
श्रीनपदेशपद.