________________
॥३०
॥
__ अन्ये आचार्या ब्रुवते यथा केनचित् पुरुषेण निजमित्रगोकुझे स्वकीया गाव श्चरणार्थ प्रक्षिप्ताः . मित्रेण च बुब्धेन स्वकीयास्ताश्च गावः स्वनामांकाः कृताः याचितश्च प्रस्तावे तेनासौ यथा समर्पय मदीया गाः . तेनापि प्रत्युक्तं यथा गृहाण यासां नास्त्यंकस्ताः . ज्ञातं च तेन यथा वंचितोस्मीति. ततः जुयंगगेहियत्ति नुजंगा द्यूतकाराः गेनितेन परिजूतेन सता बुझेानार्थमवनगिताः दत्ता च तैरौत्पत्तिकोबुद्धिसारैर्बुद्धिः यथा तस्य पुत्रीः केनाप्युपायेन स्वगृहमानीयमात्मपुत्रिकानिः सह अंकियत्ति अंकिताः कुरु. कृतं च तथैव तेन. याचितश्च मित्रेण स्वपुत्री. प्रतिनणितं च तेन याः काश्चिदपातितांकाः सुतास्ता गृहाण. ततो घान्यामपि वंचितप्रतिवंचितान्यां-गोचेडियामुयणंति गवां चेटिकानां च मोचनं कृतं.
श्री उपदेशपद.
बीजा आचार्य कहे जे के अंकनो दृष्टांत ते एम के कोक माणसे पोताना मित्रना गोकुलमा पोतानी गायो चरवा मोकलावी. हवे ते मित्र खोजमा पमी पोतानी अने तेनी गायो पर पोताना नामर्नु अंक लगामी दीधुं. बाद अवसरे पेनाए पोतानी गायो मागी त्यारे तेणे जवाब आप्याक जेआ अक वगरनी छे ते ले. आथी मित्र समजी गयो के एणे मने उग्यो छे. तेथी तेणे पराजाव पामी अक्का मेळववा खातर जुगारीओनी सलाह लीधी. त्यारे तेओ ओत्पत्तिकीबुद्धिवाळा होवाथी तेमणे ए अक्कल बतावी के तेनी दीकरीओने तारे कोइ उपायथी पोताना घरे तेकी पोतानी दीकरीओ साथे तेमना अग पर छाप लगामी देवी. तेणे तेमज कयु. हवे पेलाए दीकरीओ मागी एटले तेणे कडं के जेमना पर गप न होय ते दीकरीओ लइ जा. आम बे जण उगाया एटने पेलाए गायो मोकवावी अने बीजाए दोकरीओ मोकलावी.