________________
॥२
॥
यं दिवसमुहूर्तस्थापनासमयसाकिलोकप्रभृति नृपेण निर्विजने पृष्टः . सिढे इति शिष्टे कथिते तेन सर्वस्मिन्नपि वृत्तांते-जूए इति अन्यदा राजा पुरोहितेन सह द्यूतं रंतुमारब्धः . तत्र चालतितमेव केनाप्युयायेन मुद्दागहत्ति पुरोहितस्य नामांकं मुजारत्नं गृहीतं नूमीजुजा. तदनु पूर्वमेव व्युत्पादितस्यैकस्यात्मपुरुषस्य हस्ते न्यस्तं तद्,जणितश्चासावकाते यथा पुरोहितगृहे गत्वा अनेनानिज्ञानेन पुरोहितेन प्रेषितोहमिति निवेदनपूर्वं जमकसंबंधिनं दीनारनकुलकं याचस्व. गतश्चासौ तत्र. लाजत्ति बब्धश्च नकुलकः , निक्षिप्तश्चान्यनकुलकमध्ये. आकारितश्च प्रमकः जणितश्च,गृहाणामीषां मध्यात् स्वकीयं नकुलकं. गृहीतश्च तेन स्वकीय एव. परिचियप्पिणणा इति एवमौत्पत्तिकीबुद्धिबलेन परिक्ष्याप्पणं ढौकनं कृतं राज्ञा तन्नकुलस्य. जिह्वा च छिन्ना पुरोहितस्येति.
अंकेवंचिय पनयंमि तह सीवणा विसंवयणं, अहो जुयंगगेहिय -अंकियधी, अने ते पूर्वे शीखवेना पोताना एक माणसने सौंपी एकांतमां तेने जाणाव्यु के पुरोहितना घरे जइ आ निशानी साथे पुरोहिते मने मोकलेन जे एम कही जीखारीनी सोनाम्होरवाळु नोर्बु मागी लाव. तेणे त्यां जइ ते मेळव्यु. बाद राजाए ते नोलाने बीजा-नोलाअोमां नेळवी द्रमकने बोलावी कां के प्रामांची तारूं नोखं सरले. तेणे पोतार्नु नोर्बुज श्रीधं. आम औत्पत्तिकीबुद्धिव परीका करी राजाए ते तेने सोप्यु अने पुरोहितनी जीन कपावी.
अंकघार ते पूर्वनी माफकज नीलं पलटावी पहेला माफक सीवी राख्युं. तेमां खरा रुपीया जरता समाया नहि.
की उपदेशपदः